Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 12. 318. 9] शान्तिपर्व [12. 318. 39 यदि स्यान्नपराधीनं पुरुषस्य क्रियाफलम् // 9 तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यते // 24 संयताश्च हि दक्षाश्च मतिमन्तश्च मानवाः / गर्भमूत्रपुरीषाणां स्वभावनियता गतिः। दृश्यन्ते निष्फलाः सन्तः प्रहीणाश्च स्वकर्मभिः // | धारणे वा विसर्गे वा न कर्तुर्विद्यते वशः // 25 अपरे बालिशाः सन्तो निर्गुणाः पुरुषाधमाः। स्रवन्ति ह्युदराद्गर्भा जायमानास्तथापरे / आशीर्भिरप्यसंयुक्ता दृश्यन्ते सर्वकामिनः॥ 11 आगमेन सहान्येषां विनाश उपपद्यते // 26 भूतानामपरः कश्चिद्धिसायां सततोत्थितः / एतस्माद्योनिसंबन्धाद्यो जीवन्परिमुच्यते / वञ्चनायां च लोकस्य स सुखेष्वेव जीर्यते // 12 / प्रजां च लभते कांचित्पुनद्वंद्वेषु मज्जति // 27 अचेष्टमानमासीनं श्री: कंचिदुपतिष्ठति। . शतस्य सहजातस्य सप्तमी दशमी दशाम् / कश्चित्कर्मानुसत्यान्यो न प्राप्यमधिगच्छति // 13 प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः // 28 अपराधं समाचक्ष्व पुरुषस्य स्वभावतः / नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः / शुक्रमन्यत्र संभूतं पुनरन्यत्र गच्छति // 14 व्याधिभिश्च विमथ्यन्ते व्यालैः क्षुद्रमृगा इव // 29 तस्य योनौ प्रसक्तस्य गर्भो भवति वा न वा। व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलं धनम् / आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते // 15 वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः // 30 केषांचित्पुत्रकामानामनुसंतानमिच्छताम् / ते चापि निपुणा वैद्याः कुशलाः संभृतौषधाः / सिद्धौ प्रयतमानानां नैवाण्डमुपजायते // 16 व्याधिभिः परिकृष्यन्ते मृगा व्याधैरिवार्दिताः॥३१ गर्भाच्चोद्विजमानानां क्रुद्धादाशीविषादिव / ते पिबन्तः कषायांश्च सपीषि विविधानि च / आयुष्माञ्जायते पुत्रः कथं प्रेतः पितैव सः // 17 / दृश्यन्ते जरया भग्ना नागा नागैरिवोत्तमैः // 32 देवानिष्ट्वा तषस्तप्त्वा कृपणैः पुत्रगृद्धिभिः। के वा भुवि चिकित्सन्ते रोगार्तान्मृगपक्षिणः / दश मासान्परिधृता जायन्ते कुलपांसनाः // 18 श्वापदानि दरिद्रांश्च प्रायो नार्ता भवन्ति ते॥३३ अपरे धनधान्यानि भोगांश्च पितृसंचितान् / घोरानपि दुराधर्षान्नृपतीनुग्रतेजसः / विपुलानभिजायन्ते लब्धास्तैरेव मङ्गलैः // 19 आक्रम्य रोग आदत्ते पशून्पशुपचो यथा // 34 अन्योन्यं समभिप्रेत्य मैथुनस्य समागमे। इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् / उपद्रव इवाविष्टो योनि गर्भः प्रपद्यते // 20 स्रोतसा सहसा क्षिप्तं ह्रियमाणं बलीयसा // 35 शीण परशरीरेण निच्छवीकं शरीरिणम् / न धनेन न राज्येन नोग्रेण तपसा तथा / प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम् // 21 / स्वभावा व्यतिवर्तन्ते ये नियुक्ताः शरीरिषु // 36 निर्दग्धं परदेहेन परदेहं चलाचलम् / न म्रियेरन्न जीर्येरन्सर्वे स्युः सर्वकामिकाः। विनश्यन्तं विनाशान्ते नावि नावमिवाहितम् // 22 नाप्रियं प्रतिपश्येयुरुत्थानस्य फलं प्रति // 37 संगत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम् / उपर्युपरि लोकस्य सर्वो भवितुमिच्छति / केन यत्नेन जीवन्तं गर्भ त्वमिह पश्यसि // 23 / यतते च यथाशक्ति न च तद्वर्तते तथा // 38 अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः। / ऐश्वर्यमदमत्तांश्च मत्तान्मद्यमदेन च / -2435 -
Loading... Page Navigation 1 ... 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864