Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 12. 317. 11] महाभारते [ 12. 318.9 यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुचिन्तयेत् // 11 नोपभोगात्परं किंचिद्धनिनो वाधनस्य वा // 26 भैषज्यमेतदुःखस्य यदेतन्नानुचिन्तयेत् / प्राक्संप्रयोगाद्भूतानां नास्ति दुःखमनामयम् / चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते // 12 विप्रयोगात्तु सर्वस्य न शोचेत्प्रकृतिस्थितः // 27 प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः / धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा / एतद्विज्ञानसामध्यं न बालैः समतामियात् // 13 / चक्षुःश्रोत्रे च मनसा मनो वाचं च विद्यया // 28 अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः / प्रणयं प्रतिसंहृत्य संस्तुतेष्वितरेषु च / आरोग्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः // 14 विचरेदसमुन्नद्धः स सुखी स च पण्डितः // 29 न जानपदिकं दुःखमेकः शोचितुमर्हति / अध्यात्मरतिरासीनो निरपेक्षो निरामिषः / अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् // 15 आत्मनैव सहायेन यश्चरेत्स सुखी भवेत् // 30 सुखावहुतरं दुःखं जीविते नात्र संशयः / इति श्रीमहाभारते शान्तिपर्वणि स्निग्धत्वं चेन्द्रियार्थेषु मोहान्मरणमप्रियम् // 16 सप्तदशाधिकत्रिशततमोऽध्यायः // 317 // परित्यजति यो दुःखं सुखं वाप्युभयं नरः / अभ्येति ब्रह्म सोऽत्यन्तं न तं शोचन्ति पण्डिताः॥ नारद उवाच / दुःखमर्था हि त्यज्यन्ते पालने न च ते सुखाः। / सुखदुःखविपर्यासो यदा समुपपद्यते / दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत् // 18 नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम् // 1 अन्यामन्यां धनावस्थां प्राप्य वैशेषिकी नराः / / स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति / अतृप्ता यान्ति विध्वंसं संतोषं यान्ति पण्डिताः॥ जरामरणरोगेभ्यः प्रियमात्मानमुद्धरेत् // 2 सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः / रुजन्ति हि शरीराणि रोगाः शारीरमानसाः / संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्॥२० सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः // अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम् / / ब्याधितस्य विवित्साभित्रस्यतो जीवितैषिणः / तस्मात्संतोषमेवेहं धनं पश्यन्ति पण्डिताः // 21 अवशस्य विनाशाय शरीरमपकृष्यते // 4 निमेषमात्रमपि हि वयो गच्छन्न तिष्ठति / स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव / स्वशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत् // 22 आयुरादाय मानां राज्यहानि पुनः पुनः॥ 5 भूतेष्वभावं संचिन्त्य ये बुद्ध्वा तमसः परम् / व्यत्ययो ह्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः / न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् / / जातं मयं जरयति निमेषं नावतिष्ठते // 6 संचिन्वानकमेवैनं कामानामवितृप्तकम् / सुखदुःखानि भूतानामजरो जरयन्नसौ। व्याघ्रः पशुमिवासाद्य मृत्युरादाय गच्छति // 24 आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च // 7 अथाप्युपायं संपश्येहुःखस्य परिमोक्षणे / अदृष्टपूर्वानादाय भावानपरिशङ्कितान् / अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् // 25 इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः // 8 शब्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च। यो यमिच्छेद्यथाकामं कामामं तत्तदाप्नुयात् / -2434 -
Loading... Page Navigation 1 ... 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864