Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 798
________________ 12. 313. 4] महाभारते [ 12. 313. 31 पुरोधसा संगृहीतं हस्तेनालभ्य पार्थिवः / अनसूयुर्यथान्यायमाहिताग्निस्तथैव च // 17 प्रददौ गुरुपुत्राय शुकाय परमार्चितम् // 4 उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत् / तत्रोपविष्टं तं काणि शास्त्रतः प्रत्यपूजयत् / तानेवाग्नीन्यथाशास्त्रमर्चयन्नतिथिप्रियः // 18 पाद्यं निवेद्य प्रथममयं गां च न्यवेदयत् / स वनेऽग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् / स च तां मत्रवत्पूजां प्रत्यगृह्णाद्यथाविधि // 5 निद्वंद्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत् // 19 प्रतिगृह्य च तां पूजां जनकाहिजसत्तमः। शुक उवाच / गां चैव समनुज्ञाय राजानमनमान्य च // 6 उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते / पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम् / किमवश्यं निवस्तव्यमाश्रमेषु वनेषु च // 20 अनामयं च राजेन्द्र शुकः सानुचरस्य ह // 7 एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति / अनुज्ञातः स तेनाथ निषसाद सहानुगः / यथावेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप // 21 उदारसत्त्वाभिजनो भूमौ राजा कृताञ्जलिः / / 8 जनक उवाच। कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः / न विना ज्ञानविज्ञानं मोक्षस्याधिगमो भवेत् / किमागमनमित्येव पर्यपृच्छत पार्थिवः // 9 न विना गुरुसंबन्धं ज्ञानस्याधिगमः स्मृतः // 22 शुक उवाच / आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते। पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः / विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत् // 25 विदेहराजो याज्यो मे जनको नाम विश्रुतः // 1. अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम् / तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः / पूर्वैराचरितो धर्मश्चातुराश्रम्यसंकथः // 24 प्रवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम् / / अनेन क्रमयोगेन बहुजातिषु कर्मणा / सोऽहं पितुर्नियोगात्त्वामुपप्रष्टुमिहागतः / कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते // 25 तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि // 12 भावितैः कारणैश्चायं बहुसंसारयोनिषु / किं कार्य ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः / आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे // 26 कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा // 13 तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः / नक उवाच / त्रिध्वाश्रमेषु को न्वर्थो भवेत्परमभीप्सतः // 27 यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु / राजसांस्तामसांश्चैव नित्यं दोषान्विवर्जयेत् / कृतोपनयनस्तात भवेद्वेदपरायणः // 14 सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना // 28 तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभो / सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि / देवतानां पितृणां चाप्यनृणश्वानसूयकः // 15 संपश्यन्नोपलिप्येत जले वारिचरो यथा // 29 वेदानधीत्य नियतो दक्षिणामपवय॑ च / पक्षीव प्लवनादूर्ध्वममुत्रानन्त्यमश्रुते / अभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः // 16 / विहाय देहं निर्मुक्तो निद्वः प्रशमं गतः // 30 समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत् / / अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना / -2426 -

Loading...

Page Navigation
1 ... 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864