Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 12. 315. 13 ] महाभारते [ 12. 315. 42 रजसा तमसा चैव सोमः सोपप्लवो यथा // 13 अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत् // 2 // न भ्राजते यथापूर्वं निषादानामिवालयः / दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निर्मल मनः। देवर्षिगणजुष्टोऽपि वेदध्वनिनिराकृतः // 14 तमसा रजसा चापि त्यक्तः सत्त्वे व्यवस्थितः // 28 ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः। आदर्श स्वामिव छायां पश्यस्यात्मानमात्मना। विमुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा // 15 न्यस्यात्मनि स्वयं वेदान्बुद्ध्या समनुचिन्तय // 29 नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत् / देवयानचरो विष्णोः पितृयानश्च तामसः / महर्षे यत्त्वया प्रोक्तं वेदवादविचक्षण // 16 द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः॥३० एतन्मनोनुकूलं मे भवानर्हति भाषितुम् / पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः / सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली // 17 सप्तैते वायुमार्गा वै तान्निबोधानुपूर्वशः // 31 त्रिषु लोकेषु यद्वृत्तं सर्व तव मते स्थितम् / तत्र देवगणाः साध्याः समभूवन्महाबलाः / . . तदाज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते // 18 तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः // 32 यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर / उदानस्तस्य पुत्रोऽभूद्यानस्तस्याभवत्सुतः। वियुक्तस्येह शिष्यर्मे नातिहृष्टमिदं मनः // 19 अपानश्च ततो ज्ञेयः प्राणश्चापि ततः परम् // 33 नारद उवाच / अनपत्योऽभवत्प्राणो दुर्धर्षः शत्रुतापनः / अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् / पृथक्कर्माणि तेषां तु प्रवक्ष्यामि यथातथम् // 31 मलं पृथिव्या वाहीकाः स्त्रीणां कौतूहलं मलम् / / प्राणिनां सर्वतो वायुश्चेष्टा वर्तयते पृथक् / अधीयतां भवान्वेदान्साधं पुत्रेण धीमता / प्राणनाञ्चैव भूतानां प्राण इत्यभिधीयते // 35 विधुन्वन्ब्रह्मघोषेण रक्षोभयकृतं तमः // 21 प्रेरयत्यभ्रसंघातान्धूमजांश्चोष्मजांश्च यः / भीष्म उवाच / प्रथमः प्रथमे मार्गे प्रवहो नाम सोऽनिलः // 36 नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित् / अम्बरे स्नेहमभ्रेभ्यस्तडिद्भयश्चोत्तमद्युतिः / तथेत्युवाच संहृष्टो वेदाभ्यासे दृढव्रतः / / 22 आवहो नाम संवाति द्वितीयः श्वसनो नदन // 37 शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत् / उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः / स्वरेणोच्चैः स शैक्षेण लोकानापूरयन्निव // 23 अन्तर्देहेषु चोदानं यं वदन्ति महर्षयः // 38 तयोरभ्यसतोरेवं नानाधर्मप्रवादिनोः / यश्चतुर्थ्यः समुद्रेभ्यो वायुर्धारयते जलम् / वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः / / 24 उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः // 39 ततोऽनध्याय इति तं व्यासः पुत्रमवारयत् / योऽद्भिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छति / शुको वारितमात्रस्तु कौतूहलसमन्वितः // 25 उद्वहो नाम वर्षिष्ठस्तृतीयः स सदागतिः // 40 अपृच्छत्पितरं ब्रह्मन्कुतो वायुरभूदयम् / समुह्यमाना बहुधा येन नीलाः पृथग्घनाः / आख्यातुमर्हति भवान्वायोः सर्वं विचेष्टितम् // 26 / वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः // 41 शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः। / संहता येन चाविद्धा भवन्ति नदत्यं नदाः। -2430 -
Loading... Page Navigation 1 ... 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864