Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 784
________________ 12. 307. 13 ] महाभारते [12. 308. 26 कस्मिन्स्थितः क भविता कस्मात्किमनुशोचसि // सा प्राप्य मिथिलां रम्यां समृद्धजनसंकुलाम् / द्रष्टा स्वर्गस्य न ह्यस्ति तथैव नरकस्य च। भैक्षचर्यापदेशेन ददर्श मिथिलेश्वरम् / / 12 आगमांस्त्वनतिक्रम्य दद्याच्चैव यजेत च // 14 राजा तस्याः परं दृष्ट्वा सौकुमार्य वपुस्तथा / इति श्रीमहाभारते शान्तिपर्वणि केयं कस्य कुतो वेति बभूवागतविस्मयः // 13 सप्ताधिकत्रिशततमोऽध्यायः // 30 // ततोऽस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम् / 308 पूजितां पादशौचेन वरान्नेनाप्यतर्पयत् // 14 युधिष्ठिर उवाच / अथ भुक्तवती प्रीता राजानं मअिभिवृतम् / / अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम / सर्वभाष्यविदां मध्ये चोदयामास भिक्षुकी // 15 कः प्राप्तो विनयं बुद्ध्या मोक्षतत्त्वं वदस्व मे // 1 सुलभा त्वस्य धर्मेषु मुक्तो नेति ससंशया। संन्यस्यते यथात्मायं संन्यस्तात्मा यथा च यः / सत्त्वं सत्त्वेन योगज्ञा प्रविवेश महीपते // .16 परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह // 2 नेत्राभ्यां नेत्रयोरस्य रश्मीन्संयोज्य रश्मिभिः / भीष्म उवाच / सा स्म संचोदयिष्यन्तं योगबन्धैर्बबन्ध ह // 10 अत्राप्युदाहरन्तीममितिहासं पुरातनम् / जनकोऽप्युत्स्मयनराजा भावमस्या विशेषयन् / जनकस्य च संवाद सुलभायाश्च भारत // 3 प्रतिजग्राह भावेन भावमस्या नृपोत्तमः // 18 संन्यासफलिकः कश्चिद्वभूव नृपतिः पुरा / तदेकस्मिन्नधिष्ठाने संवादः श्रूयतामयम्। . मैथिलो जनको नाम धर्मध्वज इति श्रुतः // 4 छत्रादिषु विमुक्तस्य मुक्तायाश्च त्रिदण्डके // 19 स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतागमः / भगवत्याः क चर्येयं कृता क च गमिष्यसि / इन्द्रियाणि समाधाय शशास वसुधामिमाम् // 5 कस्य च त्वं कुतो वेति पप्रच्छैनां महीपतिः॥२० तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम् / श्रुते वयसि जातौ च सद्भावो नाधिगम्यते। लोकेषु स्पृहयन्त्यन्ये पुरुषाः पुरुषेश्वर // 6 एष्वर्थेषुत्तरं तस्मात्प्रवेद्यं सत्समागमे // 21 अथ धर्मयुगे तस्मिन्योगधर्ममनुष्ठिता / छत्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः / महीमनुचचारैका सुलभा नाम भिक्षुकी // 7 स त्वां संमन्तुमिच्छामि मानार्हासि मता हि मे। तया जगदिदं सर्वमटत्या मिथिलेश्वरः / यस्माञ्चैतन्मया प्राप्तं ज्ञानं वैशेषिकं पुरा / तत्र तत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः / / 8 यस्य नान्यः प्रवक्तास्ति मोक्षे तमपि मे शृणु // 23 सा सुसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया। पाराशर्यसगोत्रस्य वृद्धस्य सुमहात्मनः / दर्शने जातसंकल्पा जनकस्य बभूव ह // 9 भिक्षोः पञ्चशिखस्याहं शिष्यः परमसंमतः // 24 ततः सा विप्रहायाथ पूर्वरूपं हि योगतः / सांख्यज्ञाने तथा योगे महीपालविधौ तथा। अबिभ्रदनवद्याङ्गी रूपमन्यदनुत्तमम् // 10 त्रिविधे मोक्षधर्गेऽस्मिन्गताध्वा छिन्नसंशयः // 25 चक्षुर्निमेषमात्रेण लध्वस्त्रगतिगामिनी / स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन् / विदेहानां पुरीं सुधूर्जगाम कमलेक्षणा // 11 / वार्षिकांश्चतुरो मासान्पुरा मयि सुखोषितः / / 26 - 2412 -

Loading...

Page Navigation
1 ... 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864