Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 12. 308. 174] महाभारते [ 12. 309. 10 ज्ञानं कृतमबीजं ते कथं तेनेह भिक्षुणा // 174 तथा हि त्वच्छरीरेऽस्मिन्निमां वत्स्यामि शर्वरीम् / न गार्हस्थ्याच्युतश्च त्वं मोक्षं नावाप्य दुर्विदम् / साहमासनदानेन वागातिथ्येन चार्चिता। . उभयोरन्तराले च वर्तसे मोक्षवातिकः / / 175 सुप्ता सुशरणा प्रीता श्वो गमिष्यामि मैथिल।१९० न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः / इत्येतानि स वाक्यानि हेतुमन्त्यर्थवन्ति च / भावाभावसमायोगे जायते वर्णसंकरः // 176 श्रुत्वा नाधिजगौ राजा किंचिदन्यदतः परम् // 191 वर्णाश्रमपृथक्त्वे च दृष्टार्थस्यापृथक्त्विनः / इति श्रीमहाभारते शान्तिपर्वणि नान्यदन्यदिति ज्ञात्वा नान्यदन्यत्प्रवर्तते // 177 अष्टाधिकत्रिशततमोऽध्यायः // 308 // पाणी कुण्डं तथा कुण्डे पयः पयसि मक्षिकाः / ___309 आश्रिताश्रययोगेन पृथक्त्वेनाश्रया वयम् // 178 युधिष्ठिर उवाच। न तु कुण्डे पयोभावः पयश्चापि न मक्षिकाः। - कथं निर्वेदमापन्नः शुको वैयासकिः पुरा। स्वयमेवाश्रयन्त्येते भावा न तु पराश्रयम् // 179 / एतदिच्छामि कौरव्य श्रोतुं कौतूहलं हि मे // 1 पृथक्त्वादाश्रमाणां च वर्णान्यत्वे तथैव च / भीष्म उवाच / परस्परपृथक्त्वाच्च कथं ते वर्णसंकरः // 180 प्राकृतेन सुवृत्तेन चरन्तमकुतोभयम् / नास्मि वर्णोत्तमा जात्या न वैश्या नावरा तथा। अध्याप्य कृत्स्नं स्वाध्यायमन्वशाद्वै पिता सुतम् // तव राजन्सवर्णास्मि शुद्धयोनिरविप्लुता // 181 धर्म पुत्र निषेवस्त्र सुतीक्ष्णौ हि हिमातपौ। प्रधानो नाम राजर्षिय॑क्तं ते श्रोत्रमागतः / क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः // 3 कुले तस्य समुत्पन्नां सुलभा नाम विद्धि माम् / / सत्यमार्जवमक्रोधमनसूयां दमं तपः / द्रोणश्च शतशृङ्गश्च वक्रद्वारश्च पर्वतः / अहिंसां चानृशंस्यं च विधिवत्परिपालय // 4 मम सत्रेषु पूर्वेषां चिता मघवता सह // 183 सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनाजवम् / साहं तस्मिन्कुले जाता भर्तर्यसति मद्विधे / देवतातिथिशेषेण यात्रां प्राणस्य संश्रय // 5 विनीता मोक्षधर्मषु चराम्येका मुनिव्रतम् / / 184 फेनपात्रोपमे देहे जीवे शकुनिवस्थिते / नास्मि सत्रप्रतिच्छन्ना न परस्वाभिमानिनी / अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक // 6 न धर्मसंकरकरी स्वधर्मेऽस्मि धृतव्रता / / 185 अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु / नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्यप्रवादिनी / अन्तरं लिप्समानेषु बालस्त्वं नावबुध्यसे // 7 नासमीक्ष्यागता चाहं त्वत्सकाशं जनाधिप // 186 / / गण्यमानेषु वर्षेषु क्षीयमाणे तथायुषि / मोक्षे ते भावितां बुद्धिं श्रुत्वाहं कुशलैषिणी। जीविते शिष्यमाणे च किमुत्थाय न धावसि // 8 तव मोक्षस्य चाप्यस्य जिज्ञासार्थमिहागता॥१८७ ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् / न वर्गस्था ब्रवीम्येतत्स्वपक्षपरपक्षयोः / पारलौकिककायेषु प्रसुप्ता भृशनास्तिकाः / / 9 मुक्तो न मुच्यते यश्च शान्तो यश्च न शाम्यति // धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः / यथा शून्ये पुरागारे भिक्षुरेका निशां वसेत् / / अपथा गच्छतां तेषामनुयातापि पीड्यते // 10 -2418 ---
Loading... Page Navigation 1 ... 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864