Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 789
________________ 12. 308. 144] शान्तिपर्व [12. 308. 174 क्षणेनास्योपवर्तन्ते दोषा वैराग्यकारकाः // 144 राज्येऽसति कुतो धर्मो धर्मेऽसति कुतः परम् // प्राज्ञाशूरांस्तथैवाढ्यानेकस्थानेऽपि शङ्कते। योऽप्यत्र परमो धर्मः पवित्रं राजराज्ययोः / भयमप्यभये राज्ञो यैश्च नित्यमुपास्यते // 145 पृथिवी दक्षिणा यस्य सोऽश्वमेधो न विद्यते // 160 यदा चैते प्रदुष्यन्ति राजन्ये कीर्तिता मया। साहमेतानि कर्माणि राज्यदुःखानि मैथिल / तदैवास्य भयं तेभ्यो जायते पश्य यादृशम् // 146 समर्था शतशो वक्तुमथ वापि सहस्रशः // 161 सर्वः स्वे स्वे गृहे राजा सर्वः स्वे स्वे गृहे गृही। खदेहे नाभिषङ्गो मे कुतः परपरिग्रहे / निग्रहानुग्रहौ कुर्वस्तुल्यो जनक राजभिः // 147 न मामेवंविधां मुक्तामीदृशं वक्तुमर्हसि // 162 पुत्रा दारास्तथैवात्मा कोशो मित्राणि संचयः / / ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच्छ्रुतः / परैः साधारणा ह्येते तैस्तैरेवास्य हेतुमिः // 148 सोपायः सोपनिषदः सोपासनः सनिश्चयः // 163 हतो देशः पुरं दग्धं प्रधानः कुञ्जरो मृतः / तस्य ते मुक्तसङ्गस्य पाशानाक्रम्य तिष्ठतः / लोकसाधारणेष्वेषु मिथ्याज्ञानेन तप्यते // 149 छत्रादिषु विशेषेषु कथं सङ्गः पुनर्नुप // 164 अमुक्तो मानसैदुःखैरिच्छाद्वेषप्रियोद्भवैः। . श्रुतं ते न श्रुतं मन्ये मिथ्या वापि श्रुतं श्रुतम् / शिरोरोगादिभी रोगैस्तथैव विनिपातिभिः॥ 150 अथ वा श्रुतसकाशं श्रुतमन्यच्छ्रतं त्वया // 165 द्वंद्वैस्तैस्तैरुपहतः सर्वतः परिशङ्कितः / अथापीमासु संज्ञासु लौकिकीषु प्रतिष्ठसि / बहुप्रत्यर्थिकं राज्यमुपास्ते गणयन्निशाः // 151 अभिषङ्गावरोधाभ्यां बद्धस्त्वं प्राकृतो यथा // 166 तदल्पसुखमत्यर्थ बहुदुःखमसारवत् / सत्त्वेनानुप्रवेशो हि योऽयं त्वयि कृतो मया / को राज्यमभिपद्येत प्राप्य चोपशमं लभेत् // 152 किं तवापकृतं तत्र यदि मुक्तोऽसि सर्वतः॥१६७ ममेदमिति यच्चेदं पुरं राष्ट्रं च मन्यसे / नियमो ह्येष धर्मेषु यतीनां शून्यवासिता। बलं कोशममात्यांश्च कस्यैतानि न वा नृप // 153 शून्यमावासयन्त्या च मया किं कस्य दूषितम् // मित्रामात्यं पुरं राष्ट्रं दण्डः कोशो महीपतिः / न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां न चानघ / सप्ताङ्गचक्रसंघातो राज्यमित्युच्यते नृप // 154 न गात्रावयवैरन्यैः स्पृशामि त्वा नराधिप // 169 सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः / कुले महति जातेन ह्रीमता दीर्घदर्शिना / अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः // 155 नैतत्सदसि वक्तव्यं सद्वासद्वा मिथः कृतम्॥१७० तेषु तेषु हि कालेषु तत्तदङ्गं विशिष्यते / ब्राह्मणा गुरवश्चेमे तथामात्या गुरूत्तमाः / येन यत्सिध्यते कार्य तत्प्राधान्याय कल्पते // 156 त्वं चाथ गुरुरप्येषामेवमन्योन्यगौरवम् // 171 सप्ताङ्गश्चापि संघातस्त्रयश्चान्ये नृपोत्तम / तदेवमनुसंदृश्य वाच्यावाच्यं परीक्षता / संभूय दशवर्गोऽयं भुङ्क्ते राज्यं हि राजवत् // 157 स्त्रीपुंसोः समवायोऽयं त्वया वाच्यो न संसदि // यश्च राजा महोत्साहः क्षत्रधर्मरतो भवेत् / यथा पुष्करपर्णस्थं जलं तत्पर्णसंस्थितम् / स तुष्येद्दशभागेन ततस्त्वन्यो दशावरैः // 158 तिष्ठत्यस्पृशती तद्वत्त्वयि वत्स्यामि मैथिल // 173 नास्त्यसाधारणो राजा नास्ति राज्यमराजकम् / / यदि वाप्यस्पृशन्त्या मे स्पर्श जानामि कंचन / म, भा. 303 -2417 -

Loading...

Page Navigation
1 ... 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864