________________ 12. 307. 13 ] महाभारते [12. 308. 26 कस्मिन्स्थितः क भविता कस्मात्किमनुशोचसि // सा प्राप्य मिथिलां रम्यां समृद्धजनसंकुलाम् / द्रष्टा स्वर्गस्य न ह्यस्ति तथैव नरकस्य च। भैक्षचर्यापदेशेन ददर्श मिथिलेश्वरम् / / 12 आगमांस्त्वनतिक्रम्य दद्याच्चैव यजेत च // 14 राजा तस्याः परं दृष्ट्वा सौकुमार्य वपुस्तथा / इति श्रीमहाभारते शान्तिपर्वणि केयं कस्य कुतो वेति बभूवागतविस्मयः // 13 सप्ताधिकत्रिशततमोऽध्यायः // 30 // ततोऽस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम् / 308 पूजितां पादशौचेन वरान्नेनाप्यतर्पयत् // 14 युधिष्ठिर उवाच / अथ भुक्तवती प्रीता राजानं मअिभिवृतम् / / अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम / सर्वभाष्यविदां मध्ये चोदयामास भिक्षुकी // 15 कः प्राप्तो विनयं बुद्ध्या मोक्षतत्त्वं वदस्व मे // 1 सुलभा त्वस्य धर्मेषु मुक्तो नेति ससंशया। संन्यस्यते यथात्मायं संन्यस्तात्मा यथा च यः / सत्त्वं सत्त्वेन योगज्ञा प्रविवेश महीपते // .16 परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह // 2 नेत्राभ्यां नेत्रयोरस्य रश्मीन्संयोज्य रश्मिभिः / भीष्म उवाच / सा स्म संचोदयिष्यन्तं योगबन्धैर्बबन्ध ह // 10 अत्राप्युदाहरन्तीममितिहासं पुरातनम् / जनकोऽप्युत्स्मयनराजा भावमस्या विशेषयन् / जनकस्य च संवाद सुलभायाश्च भारत // 3 प्रतिजग्राह भावेन भावमस्या नृपोत्तमः // 18 संन्यासफलिकः कश्चिद्वभूव नृपतिः पुरा / तदेकस्मिन्नधिष्ठाने संवादः श्रूयतामयम्। . मैथिलो जनको नाम धर्मध्वज इति श्रुतः // 4 छत्रादिषु विमुक्तस्य मुक्तायाश्च त्रिदण्डके // 19 स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतागमः / भगवत्याः क चर्येयं कृता क च गमिष्यसि / इन्द्रियाणि समाधाय शशास वसुधामिमाम् // 5 कस्य च त्वं कुतो वेति पप्रच्छैनां महीपतिः॥२० तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम् / श्रुते वयसि जातौ च सद्भावो नाधिगम्यते। लोकेषु स्पृहयन्त्यन्ये पुरुषाः पुरुषेश्वर // 6 एष्वर्थेषुत्तरं तस्मात्प्रवेद्यं सत्समागमे // 21 अथ धर्मयुगे तस्मिन्योगधर्ममनुष्ठिता / छत्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः / महीमनुचचारैका सुलभा नाम भिक्षुकी // 7 स त्वां संमन्तुमिच्छामि मानार्हासि मता हि मे। तया जगदिदं सर्वमटत्या मिथिलेश्वरः / यस्माञ्चैतन्मया प्राप्तं ज्ञानं वैशेषिकं पुरा / तत्र तत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः / / 8 यस्य नान्यः प्रवक्तास्ति मोक्षे तमपि मे शृणु // 23 सा सुसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया। पाराशर्यसगोत्रस्य वृद्धस्य सुमहात्मनः / दर्शने जातसंकल्पा जनकस्य बभूव ह // 9 भिक्षोः पञ्चशिखस्याहं शिष्यः परमसंमतः // 24 ततः सा विप्रहायाथ पूर्वरूपं हि योगतः / सांख्यज्ञाने तथा योगे महीपालविधौ तथा। अबिभ्रदनवद्याङ्गी रूपमन्यदनुत्तमम् // 10 त्रिविधे मोक्षधर्गेऽस्मिन्गताध्वा छिन्नसंशयः // 25 चक्षुर्निमेषमात्रेण लध्वस्त्रगतिगामिनी / स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन् / विदेहानां पुरीं सुधूर्जगाम कमलेक्षणा // 11 / वार्षिकांश्चतुरो मासान्पुरा मयि सुखोषितः / / 26 - 2412 -