________________ 12. 306. 99 ] शान्तिपर्व [ 12. 307. 13 ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह / 307 ददात्यव्यक्तमेवैतत्प्रतिगृह्णाति तच्च वै // 99 युधिष्ठिर उवाच / आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्त्वत्तोऽधिको भवेत्। ऐश्वर्य वा महत्प्राप्य धनं वा भरतर्षभ / एवं मन्यस्व सततमन्यथा मा विचिन्तय // 100 दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत् // 1 यस्याव्यक्तं न बिदितं सगुणं निर्गुणं पुनः / तपसा वा सुमहता कर्मणा वा श्रुतेन वा / तेन तीर्थानि यज्ञाश्च सेवितव्याविपश्चिता // 101 रसायनप्रयोगैर्वा कैनोपैति जरान्तकौ // 2 न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन / __ भीष्म उवाच / लभतेऽव्यक्तसंस्थानं ज्ञात्वाव्यक्तं महीपते // 102 अत्राप्युदाहरन्तीममितिहासं पुरातनम् / तथैव महतः स्थानमाहंकारिकमेव च। . भिक्षोः पश्चशिखस्येह संवादं जनकस्य च // 3 अहंकारात्परं चापि स्थानानि समवाप्नुयात् // 103 वैदेहो जनको राजा महर्षि वेदवित्तमम् / ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः / पर्यपृच्छत्पश्चशिखं छिन्नधर्मार्थसंशयम् // 4 जन्ममृत्युवियुक्तं च वियुक्तं सदसच्च यत् // 104 केन वृत्तेन भगवन्नतिकामेजरान्तकौ / एतन्मयाप्तं जनकात्पुरस्ता तपसा वाथ बुद्ध्या वा कर्मणा वा श्रुतेन वा // 5 त्तेनापि चाप्तं नृप याज्ञवल्क्यात् / एवमुक्तः स वैदेहं प्रत्युवाच परोक्षवित् / ज्ञानं विशिष्टं न तथा हि यज्ञा निवृत्तिनॆतयोरस्ति नानिवृत्तिः कथंचन // 6 ज्ञानेन दुर्ग तरते न यज्ञैः // 105 न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः / दुर्ग जन्म निधनं चापि राज सोऽयं प्रपद्यतेऽध्वानं चिराय ध्रुवमध्रुवः // 7 न भूतिकं ज्ञानविदो वदन्ति / सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा / यज्ञैस्तपोभिर्नियमैर्ऋतैश्च उह्यमानं निमज्जन्तमप्लवे कालसागरे / दिवं समासाद्य पतन्ति भूमौ // 106 जरामृत्युमहाग्राहे न कश्चिदभिपद्यते // 8 तस्यादुपासस्व परं महच्छुचि नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् / ___शिवं विमोक्षं विमलं पवित्रम् / पथि संगतमेवेदं दारैरन्यैश्च बन्धुभिः / क्षेत्रज्ञवित्पार्थिव ज्ञानयज्ञ नायमत्यन्तसंवासो लब्धपूर्वो हि केनचित् // 9 मुपास्य वै तत्त्वमृषिभविष्यसि // 107 क्षिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः / उपनिषदमुपाकरोत्तदा वै कालेन जाता जाता हि वायुनेवाभ्रसंचयाः॥ 10 जनकनृपस्य पुरा हि याज्ञवल्क्यः / जरामृत्यू हि भूतानां खादितारौ वृकाविव / यदुपगणितशाश्वताव्ययं त बलिनां दुर्बलानां च ह्रस्वानां महतामपि // 11 च्छुभममृतत्वमशोकमृच्छतीति // 108 एवंभूतेषु भूतेषु नित्यभूताध्रुवेषु च / इति श्रीमहाभारते शान्तिपर्वणि कथं हृष्येत जातेषु मृतेषु च कथं ज्वरेत् // 12 'षडधिकत्रिशततमोऽध्यायः // 306 // / कुतोऽहमागतः कोऽस्मि क गमिष्यामि कस्य वा। -2411 -