Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 770
________________ 12. 296. 14 ] महाभारते [12. 296. 360 पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः // 14 विमलात्मा च भवति समेत्य विमलात्मना // 28 न चैष तत्त्ववांस्तात निस्तत्त्वस्त्वेष बुद्धिमान् / केवलात्मा तथा चैव केवलेन समेत्य वै / एष मुश्चति तत्त्वं हि क्षिप्रं बुद्धस्य लक्षणम् // 15 स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नते // 29 षड्विंशोऽहमिति प्राज्ञो गृह्यमाणोऽजरामरः / एतावदेतत्कथितं मया ते केवलेन बलेनैव समतां यात्यसंशयम् // 16 तथ्यं महाराज यथार्थतत्त्वम् / षड्विंशेन प्रबुद्धन बुध्यमानोऽप्यबुद्धिमान् / अमत्सरत्वं प्रतिगृह्य चार्थ एतन्नानात्वमित्युक्तं सांख्यश्रुतिनिदर्शनात् // 17 सनातनं ब्रह्म विशुद्धमाद्यम् // 30 चेतनेन समेतस्य पञ्चविंशतिकस्य च / न वेदनिष्ठस्य जनस्य राजएकत्वं वै भवत्यस्य यदा बुद्ध्या न बुध्यते // 18 ___ प्रदेयमेतत्परमं त्वया भवेत् / बुध्यमानोऽप्रबुद्धेन समतां याति मैथिल। विवित्समानाय विबोधकारक सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप // 19 प्रबोधहेतोः प्रणतस्य शासनम् // 31 निःसङ्गात्मानमासाद्य षड्विंशकमजं विदुः।। न देयमेतच्च तथानृतात्मने विभुस्त्यजति चाव्यक्तं यदा त्वेतद्विबुध्यते / शठाय क्लीबाय न जिह्मबुद्धये। चतुर्विंशमगाधं च षड्विंशस्य प्रबोधनात् // 20 न पण्डितज्ञानपरोपतापिने एष ह्यप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ / देयं त्वयेदं विनिबोध यादृशे // 32 प्रोक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् / श्रद्धान्वितायाथ गुणान्विताय नानात्वैकत्वमेतावद्रष्टव्यं शास्त्रदृष्टिभिः // 21 परापवादाद्विरताय नित्यम् / मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः / विशुद्धयोगाय बुधाय चैव मत्स्योऽम्भसि यथा तद्वदन्यत्वमुपलभ्यते // 22 क्रियावतेऽथ क्षमिणे हिताय // 33 एवमेवावगन्तव्यं नानात्वैकत्वमेतयोः / विविक्तशीलाय विधिप्रियाय एतद्विमोक्ष इत्युक्तमव्यक्तज्ञानसंहितम् / / 23 . विवादहीनाय बहुश्रुताय / पञ्चविंशतिकस्यास्य योऽयं देहेषु वर्तते / विजानते चैव न चाहितक्षमे एष मोक्षयितव्येति प्राहुरव्यक्तगोचरात् // 24 - दमे च शक्ताय शमे च देहिनाम् // 34 सोऽयमेवं विमुच्येत नान्यथेति विनिश्चयः / एतैर्गुणैर्हीनतमे न देयपरेण परधर्मा च भवत्येष समेत्य वै // 25 मेतत्परं ब्रह्म विशुद्धमाहुः। विशुद्धधर्मा शुद्धेन बुद्धेन च स बुद्धिमान् / न श्रेयसा योक्ष्यति तादृशे कृतं विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ // 26 धर्मप्रवक्तारमपात्रदानात् // 35 नियोगधर्मिणा चैव नियोगात्मा भवत्यपि / पृथ्वीमिमां यद्यपि रत्नपूर्णा विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् // 27 ____ दद्यान्नदेयं त्विदमव्रताय / शुचिकर्मा शुचिश्चैव भवत्यमितदीप्तिमान् / जितेन्द्रियायैतदसंशयं ते . -2398 -

Loading...

Page Navigation
1 ... 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864