Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 746
________________ 12. 284_32] . महाभारते [ 12. 285. 19 रसने दर्शने घ्राणे श्रवणे च विशां पते // 32 मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रबन्धवः / ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः / ऊरुजा धनिनो राजन्पादजाः परिचारकाः // 6 बुधा येन प्रशंसन्ति मोक्षं सुखमनुत्तमम् // 33 चतुर्णामेव वर्णानामागमः पुरुषर्षभ / ततः फलार्थ चरति भवन्ति ज्यायसो गुणाः / अतोऽन्ये त्वतिरिक्ता ये ते वै संकरजाः स्मृताः // 7 धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते // 34 क्षत्रजातिरथाम्बष्ठा उग्रा वैदेहकास्तथा / अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा / श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः॥८ . प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः // 35 / आयोगाः करणा व्रात्याश्चण्डालाश्च नराधिप / मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् / एते चतुर्यो वर्णेभ्यो जायन्ते वै परस्परम // 9 धर्मक्रियावियुक्तानामशक्त्या संवृतात्मनाम् // 36 जनक उवाच / क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् / / ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम् / तेषां नान्यदृते लोके तपसः कर्म विद्यते // 37 / बहूनीह हि लोके वै गोत्राणि मुनिसत्तम // 10 सर्वात्मना तु कुर्वीत गृहस्थः कर्मनिश्चयम् / यत्र तत्र कथं जाताः स्वयोनि मुनयो गताः / दाक्ष्येण हव्यकव्याथ स्वधर्म विचरेन्नृप // 38 / शूद्रयोनौ समुत्पन्ना वियोनौ च तथापरे // 11 यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् / पराशर उवाच / एंवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् // 39 राजन्नतद्भवेद्बाह्यमपकृष्टेन जन्मना। इति श्रीमहाभारते शान्तिपर्वणि महात्मनां समुत्पत्तिस्तपसा भावितात्मनाम् // 12 चतुरशीत्यधिकद्विशततमोऽध्यायः // 284 // उत्पाद्य पुत्रान्मुनयो नृपते यत्र तत्र ह / 285 स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः // 13 जनक उवाच / पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः / वर्णो विशेषवर्णानां महर्षे केन जायते / वटस्ताण्ड्यः कृपश्चैव कक्षीवान्कमठादयः // 14 एतदिच्छाम्यहं श्रोतुं तद्रूहि वदतां वर // 1 यवक्रीतश्च नृपते द्रोणश्च वदतां वरः / यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः / आयर्मतङ्गो दत्तश्च द्रुपदो मत्स्य एव च // 15 कथं ब्राह्मणतो जातो विशेषग्रहणं गतः // 2 एते स्वां प्रकृति प्राप्ता वैदेह तपसोऽऽश्रयात् / पराशर उवाच / प्रतिष्ठिता वेदविदो दमे तपसि चैव हि // 16 एवमेतन्महाराज येन जातः स एव सः। मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव / ' तपसस्त्वपकर्षेण जातिग्रहणतां गतः // 3 अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च // 17 सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति संभवः / कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव / अतोऽन्यतरतो हीनादवरो नाम जायते // 4 नामधेयानि तपसा तानि च ग्रहणं सताम् // 18 वक्त्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे। जनक उवाच / सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः॥ 5 / विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम / -2374 -

Loading...

Page Navigation
1 ... 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864