Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 764
________________ 12. 292. 43 ] महाभारते [12. 293.21 स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमत्रणम् / व्रणद्वाराण्यधिष्ठाय कर्माण्यात्मनि मन्यते / / 43 / श्रोत्रादीनि तु सर्वाणि पश्च कर्मेन्द्रियाणि च / वागादीनि प्रवर्तन्ते गुणेष्वेव गुणैः सह / अहमेतानि वै कुर्वन्ममैतानीन्द्रियाणि च / / 44 निरिन्द्रियोऽभिमन्येत व्रणवानस्मि निर्ऋणः / अलिङ्गो लिङ्गमात्मानमकालः कालमात्मनः / / 45 असत्त्वं सत्त्वमात्मानमतत्त्वं तत्त्वमात्मनः / अमृत्युर्मृत्युमात्मानमचरश्चरमात्मनः / / 46 अक्षेत्रः क्षेत्रमात्मानमसर्गः सर्गमात्मनः / अतपास्तप आत्मानमगतिगतिमात्मनः / / 47 अभवो भवमात्मानमभयो भयमात्मनः / अक्षरः क्षरमात्मानमबुद्धिस्त्वभिमन्यते / / 48 इति श्रीमहाभारते शान्तिपर्वणि द्विनवत्यधिकद्विशततमोऽध्यायः // 292 // ___293 वसिष्ठ उवाच / एवमप्रतिबुद्धत्वादबुद्धजनसेवनात् / सर्गकोटिसहस्राणि पतनान्तानि गच्छति // 1 धाम्ना धामसहस्राणि मरणान्तानि गच्छति / तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च // 2 चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः / लीयतेऽप्रतिबुद्धत्वादेवमेष ह्यबुद्धिमान् // 3 कलाः पञ्चदशा योनिस्तद्धाम इति पठ्यते / नित्यमेतद्विजानीहि सोमः षोडशमी कला // 4 कलायां जायतेऽजस्रं पुनः पुनरबुद्धिमान् / धाम तस्योपयुञ्जन्ति भूय एव तु जायते / / 5 षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् / न तूपयुज्यते देवैर्देवानुपयुनक्ति सा // 6 एवं तां क्षपयित्वा हि जायते नृपसत्तम / सा ह्यस्य प्रकृति दृष्टा तत्क्षयान्मोक्ष उच्यते // . तदेवं षोडशकलं देहमव्यक्तसंज्ञकम् / ममायमिति मन्वानस्तत्रैव परिवर्तते // 8 पञ्चविंशस्तथैवात्मा तस्यैवा प्रतिबोधनात् / विमलस्य विशुद्धस्य शुद्वानिलनिषेवणात् // 9 अशुद्ध एव शुद्धात्मा तादृग्भवति पार्थिव / अबुद्धसेवनाच्चापि बुद्धोऽप्यबुधतां व्रजेत् // 10 तथैवाप्रतिबुद्धोऽपि ज्ञेयो नृपतिसत्तम। प्रकृतेत्रिगुणायास्तु सेवनात्प्राकृतो भवेत् // 11 करालजनक उवाच / / अक्षरक्षरयोरेष द्वयोः संबन्ध इष्यते / स्त्रीपुंसोर्वापि भगवन्संबन्धस्तद्वदुच्यते // 12 ऋते न पुरुषेणेह स्त्री गर्भ धारयत्युत / ऋते स्त्रियं न पुरुषो रूपं निवर्तयेत्तथा // 13 अन्योन्यस्याभिसंबन्धादन्योन्यगुणसंश्रयात् / रूपं निवर्तयत्येतदेवं सर्वासु योनिषु // 14 रत्यर्थमभिसंरोधादन्योन्यगुणसंश्रयात् / ऋतौ निर्वर्तते रूपं तद्वक्ष्यामि निदर्शनम् // 15 ये गुणाः पुरुषस्येह ये च मातृगुणास्तथा। अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज // त्वङ्मांसं शोणितं चैव मातृजान्यपि शुश्रुम / एवमेतहिजश्रेष्ठ वेदशास्त्रेषु पठ्यते // 17 प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते / वेदशास्त्रप्रमाणं च प्रमाणं तत्सनातनम् / / 18 एवमेवाभिसंबद्धौ नित्यं प्रकृतिपूरुषौ / पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते // 19 अथ वानन्तरकृतं किंचिदेव निदर्शनम् / तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वथा // 20 मोक्षकामा वयं चापि काङ्घामो यदनामयम् / अदेहमजरं दिव्यमतीन्द्रियमनीश्वरम् // 21 - 2392

Loading...

Page Navigation
1 ... 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864