________________ 12. 292. 43 ] महाभारते [12. 293.21 स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमत्रणम् / व्रणद्वाराण्यधिष्ठाय कर्माण्यात्मनि मन्यते / / 43 / श्रोत्रादीनि तु सर्वाणि पश्च कर्मेन्द्रियाणि च / वागादीनि प्रवर्तन्ते गुणेष्वेव गुणैः सह / अहमेतानि वै कुर्वन्ममैतानीन्द्रियाणि च / / 44 निरिन्द्रियोऽभिमन्येत व्रणवानस्मि निर्ऋणः / अलिङ्गो लिङ्गमात्मानमकालः कालमात्मनः / / 45 असत्त्वं सत्त्वमात्मानमतत्त्वं तत्त्वमात्मनः / अमृत्युर्मृत्युमात्मानमचरश्चरमात्मनः / / 46 अक्षेत्रः क्षेत्रमात्मानमसर्गः सर्गमात्मनः / अतपास्तप आत्मानमगतिगतिमात्मनः / / 47 अभवो भवमात्मानमभयो भयमात्मनः / अक्षरः क्षरमात्मानमबुद्धिस्त्वभिमन्यते / / 48 इति श्रीमहाभारते शान्तिपर्वणि द्विनवत्यधिकद्विशततमोऽध्यायः // 292 // ___293 वसिष्ठ उवाच / एवमप्रतिबुद्धत्वादबुद्धजनसेवनात् / सर्गकोटिसहस्राणि पतनान्तानि गच्छति // 1 धाम्ना धामसहस्राणि मरणान्तानि गच्छति / तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च // 2 चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः / लीयतेऽप्रतिबुद्धत्वादेवमेष ह्यबुद्धिमान् // 3 कलाः पञ्चदशा योनिस्तद्धाम इति पठ्यते / नित्यमेतद्विजानीहि सोमः षोडशमी कला // 4 कलायां जायतेऽजस्रं पुनः पुनरबुद्धिमान् / धाम तस्योपयुञ्जन्ति भूय एव तु जायते / / 5 षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् / न तूपयुज्यते देवैर्देवानुपयुनक्ति सा // 6 एवं तां क्षपयित्वा हि जायते नृपसत्तम / सा ह्यस्य प्रकृति दृष्टा तत्क्षयान्मोक्ष उच्यते // . तदेवं षोडशकलं देहमव्यक्तसंज्ञकम् / ममायमिति मन्वानस्तत्रैव परिवर्तते // 8 पञ्चविंशस्तथैवात्मा तस्यैवा प्रतिबोधनात् / विमलस्य विशुद्धस्य शुद्वानिलनिषेवणात् // 9 अशुद्ध एव शुद्धात्मा तादृग्भवति पार्थिव / अबुद्धसेवनाच्चापि बुद्धोऽप्यबुधतां व्रजेत् // 10 तथैवाप्रतिबुद्धोऽपि ज्ञेयो नृपतिसत्तम। प्रकृतेत्रिगुणायास्तु सेवनात्प्राकृतो भवेत् // 11 करालजनक उवाच / / अक्षरक्षरयोरेष द्वयोः संबन्ध इष्यते / स्त्रीपुंसोर्वापि भगवन्संबन्धस्तद्वदुच्यते // 12 ऋते न पुरुषेणेह स्त्री गर्भ धारयत्युत / ऋते स्त्रियं न पुरुषो रूपं निवर्तयेत्तथा // 13 अन्योन्यस्याभिसंबन्धादन्योन्यगुणसंश्रयात् / रूपं निवर्तयत्येतदेवं सर्वासु योनिषु // 14 रत्यर्थमभिसंरोधादन्योन्यगुणसंश्रयात् / ऋतौ निर्वर्तते रूपं तद्वक्ष्यामि निदर्शनम् // 15 ये गुणाः पुरुषस्येह ये च मातृगुणास्तथा। अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज // त्वङ्मांसं शोणितं चैव मातृजान्यपि शुश्रुम / एवमेतहिजश्रेष्ठ वेदशास्त्रेषु पठ्यते // 17 प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते / वेदशास्त्रप्रमाणं च प्रमाणं तत्सनातनम् / / 18 एवमेवाभिसंबद्धौ नित्यं प्रकृतिपूरुषौ / पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते // 19 अथ वानन्तरकृतं किंचिदेव निदर्शनम् / तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वथा // 20 मोक्षकामा वयं चापि काङ्घामो यदनामयम् / अदेहमजरं दिव्यमतीन्द्रियमनीश्वरम् // 21 - 2392