Book Title: Mahabharat Samhita Part 03
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 742
________________ 12. 280. 21] महाभारते [12. 281. 28 नसमानीह हीनानि तानि पुण्यतमान्यपि // 21 ऋणवाञ्जायते मर्त्यस्तस्मादनृणतां व्रजेत् // 9 राज्ञा जेतव्याः सायुधाश्चोन्नताश्च स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा। ___ सम्यकर्तव्यं पालनं च प्रजानाम् / पितृभ्यः श्राद्धदानेन नृणामभ्यर्चनेन च // 10 अग्निश्चयो बहुभिश्चापि यज्ञै वाचः शेषावहार्येण पालनेनात्मनोऽपि च। ... रन्ते मध्ये वा वनमाश्रित्य स्थेयम् // 22 यथावत्यवर्गस्य चिकीर्षेद्धर्ममादितः // 11 दमान्वितः पुरुषो धर्मशीलो प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः / __ भूतानि चात्मानमिवानुपश्येत् / सम्यग्घुत्वा हुतवहं मुनयः सिद्धिमागताः // 12 गरीयसः पूजयेदात्मशक्त्या विश्वामित्रस्य पुत्रत्वमृचीकतनयोऽगमत् / सत्येन शीलेन सुखं नरेन्द्र // 23 ऋग्भिः स्तुत्वा महाभागो देवान्वै यक्षभागिनः / / इति श्रीमहाभारते शान्तिपर्वणि गतः शुक्रत्वमुशना देवदेवप्रसादनात् / .. अशीत्यधिकद्विशततमोऽध्यायः॥२८॥ देवी स्तुत्वा तु गगने मोदते तेजसा वृतः // 14 असितो देवलश्चैव तथा नारदपर्वतौ / पराशर उवाच / कक्षीवाञ्जामदग्यश्च रामस्ताण्ड्यस्तथांशुमान् // 15 कः कस्य चोपकुरुते कश्च कस्मै प्रयच्छति। वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च। . प्राणी करोत्ययं कर्म सर्वमात्मार्थमात्मना // 1 भरद्वाजो हरिश्मश्रुः कुण्डधारः श्रुतश्रवाः // 16 गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत् / एते महर्षयः स्तुत्वा विष्णुमृग्भिः समाहिताः। सोदयं भ्रातरमपि किमुतान्यं पृथग्जनम् // 2 लेमिरे तपसा सिद्धि प्रसादात्तस्य धीमतः / / 17 विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ / अनश्चिाहतां प्राप्ताः सन्तः स्तुत्वा तमेव ह / तयोः पुण्यतरं दानं तहिजस्य प्रयच्छतः // 3 न तु वृद्धिमिहान्विच्छेत्कर्म कृत्वा जुगुप्सितम्॥ न्यायागतं धनं वर्णैायेनैव विवर्धितम् / येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान् / संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः // 4 धर्म वै शाश्वतं लोके न जह्याद्धनकाझ्या // 19 न धर्मार्थी नृशंसेन कर्मणा धनमर्जयेत् / आहिताग्निहि धर्मात्मा यः स पुण्यकृदुत्तमः / शक्तितः सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरेत् // 5 वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो // 20 अपो हि प्रयतः शीतास्तापिता ज्वलनेन वा / स चाप्यन्याहितो विप्रः क्रिया यस्य न हीयते / शक्तितोऽतिथये दत्त्वा क्षुधार्तायाश्नुते फलम् // 6 श्रेयो ह्यनाहिताग्नित्वमग्निहोत्रं न निष्क्रियम् // 21 रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना / अग्निरात्मा च माता च पिता जनयिता तथा। फलपत्रैरथो मूलमुनीनर्चितवानसौ // 7 | गुरुश्च नरशार्दूल परिचर्या यथातथम् // 22 तैरेव फलपत्रैश्च स माठरमतोषयत् / मान त्यक्त्वा यो नरो वृद्धसेवी तस्माल्लेभे परं स्थानं शैब्योऽपि पृथिवीपतिः // 8 विद्वान्क्लीबः पश्यति प्रीतियोगात् / देवतातिथिभृत्येभ्यः पितृभ्योऽथात्मनस्तथा। दाक्ष्येणाहीनो धर्मयुक्तो नदान्तो . -2370 -

Loading...

Page Navigation
1 ... 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864