Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 341
________________ २८४ क्षीरतरङ्गिण्यां अनुपसर्गाज ज्ञः (१।३।७६) उभयम्, नेह-अवजानासि मां मूढ ? अपह्नवे ज्ञः (११३।४४) तङ – शतम् अपजानीते । सम्प्रतिभ्यामनाध्याने (१।३।४६) संजानीते, प्रतिजानीते । ज्ञाश्रुस्मृदृशां सनः (१।३। ५७) तङ–जिज्ञासते । नानोर्जः-(१।३।५८)-पुत्रमनुजिज्ञासति । ५ ज्ञोऽविदर्थस्य करणे (१।३।५८) षष्ठी-सर्पिषो जानीते । वान्यस्य संयोगादेः (६।४।६८) एत्वम् -ज्ञेयात् । ज्ञायात् । मारणतोषण (१॥ ५४८) इति मित्-संज्ञपयति । सनीवन्तर्घ (७१२ ४६) इति वेट -- जिज्ञपयिषति, अनिट्पक्षे प्राप्जप्यधामीत् (७।४।५५) जीप्सति । इगुपधज्ञा (३।१।१३५) इति कः-ज्ञः । प्रे दाज्ञः (३।२।६)-पथिप्रज्ञः । वा दान्तशान्त (७।२।२७) इति' संज्ञप्तः, संज्ञपितः । प्रात चोपसर्गे (३।३।१०६)-प्रज्ञा । ज्ञायते-ज्ञातिबन्धः । ज्ञानं ज्ञातिरिति नास्ति, प्रसिद्धेनापहृतत्वात् ॥३५॥ ३६. अनुदात्ताः । ४०. बन्ध बन्धने । ४१. अनुदात्त उदात्तत् । बध्नाति । बधान - १५ हलः श्नः शानज्झौ (३।११८६) । अभान्त्सीत् -एकाचो बशो भए झषन्तस्य स्ध्वोः (८।२।३७) । बन्धकी। उलूकादौ (द्र० उ० ४। ४१) बन्धूकम् । शुस्वस्निहि (उ० ११११) इति बन्धुः–इषितिमिमदि (दश० उ० ८२६ कपाठः) इति किरच - बधिरः । बन्धेबंधिबुधि च (दश० उ० ५।३८) इति नः-बध्नः सूर्यः, बुध्नो मूलम् । अधिकरणे बन्धः (३।४।४१) णमुल --हस्तबन्ध बद्धः । संज्ञायां च (कातन्त्र कृत् ४५६) कुक्कुटीबन्धं बद्धः ॥३६॥ ४२. वृङ् संभक्तौ । ४३. उदात्तः। संभक्तिः संसेवा। वृणीते। १. इतोऽग्रे 'विज्ञप्तः' इत्यधिकं क्वचित् । २. भावे क्तिन् न भवतीत्यर्थः । ३. लि बिशेनात्र पाणिनीयसूत्रनिर्देश इति मत्वा चकारमाकृष्य मध्येऽष्टाध्यायीसूत्रसंख्या प्रदत्ता। क्षीरस्वामिनाप्यत्र पूर्वं पाणिनिसूत्रं निर्दिश्य तदनन्तरं स्मृतिभ्रान्त्या कातन्त्रसूत्रमुद्धृतम् । कातन्त्रे त्वित्थं सूत्रपाठः – 'बन्धोऽधिकरणे च (४५५) संज्ञायां च' (४५६) । क्षीरस्वाम्यन्यत्रापि पाणिनिमूत्रप्रदर्शनावसरे स्मृतिभ्रान्त्या कातन्त्रसुत्रमुद्धरति ।

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444