Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 363
________________ (क्षीरतरङ्गिण्या .. १२५. दाश दाने । दाशयते । भ्वादौ (११६२१) दाशति, दाशते ॥१४३॥ १२६. दशि दंशने । दंशयते। भासार्थः (१०।१९७) दंशयति । भ्वादौ दन्श दशने । (११७१६) दशति ।। १४४।। ५ १२७. दसि दर्शनदंशनयोः । दंसयते दंसितः। भासार्थः (१०। १९७) दंसयति ॥१४॥ १२८. तत्रि कुटुम्बधारणे । कुटुम्बं परिवारः, उपलक्षणञ्चैतत् । तन्त्रयते । तन्त्रम् । स्वतन्त्रः। अवितस्ततन्त्रिभ्य ई: (उ० ३।१५८) -तन्त्रीः । अच इ: (उ० ४।१३६) तन्त्रिः । तन्द्रा तन्द्रीति पृषोदरादित्त्वात् (द्र० ६।३।१०६)। द्वौ धातू मत्त्वा चान्द्राः कुटुम्बयत इत्यप्युदाहरन्ति' ॥१४६॥ १२६. मत्रि गुप्तभाषणे । मन्त्रयते । मन्त्रः ।।१४७॥ १३०. स्पश ग्रहणसंश्लेषणयोः । स्पाशयते। अत्स्मृदृत्त्वरं (७।४। ६४) इत्यपस्पशत् । वा दान्त (७।२।२७) इति स्पष्ट: स्पाशितः । १५ भ्वादौ स्पश बाधने (तु० १।६२६) स्पशति । स्पशश्चरः ॥१४८।। १३१. भलै तर्ज-संतर्जने । भर्ल्सयते, [तर्जयते] । लक्ष्ये भर्त्सयति तर्जयतीति दृश्यदे । एवं 'निशामयति, भालयति, कोटयति, वञ्चयति, निवेदयति' इत्यादि। अत एव चुरादिभूतान्स्वरान्वितान्नाकरोत् । भ्वादौ तर्ज भर्त्सने (१।१४०) तर्जति ॥१४६,१५०॥ १३२. बस्तं गन्ध प्रर्दने । वस्तयते। बस्तः, बस्तिः । गन्धयते, गन्धः । गन्धर्वो घोटकः ।।१५१,१५२॥ १३३. किष्क हिंसायाम् । किष्कयते। किष्कुर्हस्ते वितस्तो च नुदात्तेत्त्वात् 'तास्यनुदात्तङिददुपदेश' (अ० ६।१।१८६) इत्यादिना शानचोऽनुदात्तत्वे धातुस्वरो भवति । १. 'उदाजह्र :' पाठा०, मुद्रिते चान्द्रधातुपाठे तत्रि कुटुम्बधारणे' इत्येवमेकधातुरूपं सूत्रं पठ्यते, स चापपाठः । २. उदात्तानुदात्तस्वरितविशिष्टान् इत्संज्ञकानित्यर्थः । काश्यपोऽप्याह'कार्याभावादेकश्रुत्या पठ्यन्ते' । चुरादय इति शेषः (द्र० धातु० पृष्ठ ३७०) ।

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444