Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 371
________________ ३१४ क्षोरतरङ्गिण्यां भवे इत्येके । शर्धयत्यरिम् । अशशधत् अशीशृधत् । भ्वादौ शृधु शब्दकुत्सायाम् (११५०६)-शर्धति, तथा शृधु मृधु उन्दे (१। ६१३)-शर्धते, शर्धति ॥२००॥ १८१. यत निकारों'पस्कारयोः । निकारः' स्वेदनम् । यात५ यत्यरिम् । यातना तीव्रवेदना । यातयति राजा छिद्रम्, छादयतीत्यर्थः । प्रतियातयति-प्रतिबिम्बयति, प्रतियातना प्रतिबिम्बम् । भ्वादौ यती प्रयत्ने (१।२६) यतते । निरश्च धान्यधनयोः प्रतिदानेनिर्यातयत्यूणम्, शोधयतीत्यर्थः, धान्यधने उपलक्षणम् ॥२०१॥ १८२. वस स्नेहच्छेदापहरणेषु । वासयति, वासना, वासयति १० वृक्षम्, वासयत्यरिम, हन्ति इत्यर्थः । भ्वादौ (११७३३) वसति,. अदादौ (२।१६) वस्ते, वस्त्रम् ॥२०२।। १८३. चर संशये। विचारयति । विचारणा हि सति संशये भवति । चर असंशय इति दुर्गः । अन्यत्र (११३७१) चरति ॥२०३।। १८४. च्यु सहने । च्यावयति । भ्वादौ (११६८२) च्यवते । १५ च्युस सहन इति एके, हसने च इति एके-च्योसयति ॥२०४।। १८५. भुवोऽवकल्कने । अवकल्कनम् मिश्रीकरणम्। भावयति दध्नौदनम् । अनित्यण्यन्तत्त्वार्थम्पञ्चमी । विकल्कने इति नन्दीभावयेद् ब्राह्मणन्तपः, भावितम् । भू प्राप्तावात्मनेपदी (१०।२३१) विभाषा णित्-भावयते, भवते । भू सत्तायाम् (१११) भवति . ॥२०॥ १८६. कृपेस् तादर्थ्ये । तादर्थ्यम् उद्देशविषयम् । कल्पयति १. निराकार इति तु पाठो दृश्यते, निराकारः परिभव इति च क्षीरस्वामी' इति पुरुषकारोद्धृतः पाठः (पृष्ठ ७६) । दीक्षितोऽपि प्रौढमनोरमायां 'स्वामी तु निकारस्थाने निराकारेति पठित्वा निराकारः परिभव इति व्याख्यद्' २५ इत्याह (पृष्ठ ६१८) । एवं धातुवृत्तिकारोऽपि (पृष्ठ ३६१) । अत्र तु सर्व. थैवान्यः पाठ उपलभ्यते। २. 'निकारोपसंस्कारयोः' पाठा० । ३. 'स्नेहच्छेदावहननेषु' पाठा०। ४. 'हानौ' पाठा० । ५. उद्धृतम्-धातुवृत्तौ (पृष्ठ ३६२) पुरुषकारे (पृष्ठ १२) च । ६. 'भावयति क्षीरेण घृतम्' इति पुरुषकारे पाठः (पृष्ठ १२) । ७. अत्र पुरुषकार इत्थमुध्रियते-'स्वामी तु कृपेर्योऽर्थस्तदर्थभाव इति २०

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444