Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 425
________________ ३६८ क्षीरतरङ्गिण्यां चान्द्रधातुपाठः अनेकत्र। | पूर्वे ३०२, ११ । चान्द्रम् (तन्त्रम् सूत्रम्)४१, ५। प्रशस्तपादभाष्य ३, १४ । ९१, १४। प्राञ्चो हेवाकिनः १३१, १०। चान्द्रे (धातुपाठे) ३०३, ५।। | भगवद्गीता-गीताशब्दं पश्यत । चान्द्रः ३०३, १५। भट्टशशाङ्कधरः ८, १। चान्द्राः ५६,३ । ८१, १० । ८२, | भट्टशेषाङ्कधरः ८, १२ पाठा० । १८ । ८६, १३। ६७, १२ । भट्टिः ६६, १२। ७६, ७ इत्याइत्यादिषु । | दिषु । छान्दसम् १७, १७॥ (भल्लटः) ७६, १२। छान्दोग्योपनिषद् १३७, १०। (भागुरिः) २०२, ५ । २१६,४। तण्डुः-ताण्डवम् ५२, ८०। भाष्यम् ६, १० । ७४, २० । तन्त्रवात्तिकम् ६, ५। १३६, ५। २६३, १६ । . दुर्गः-बहुत्र। भोजः-द्र० श्रीभोजः। दौर्गधातुपाठः-अनेकत्र । मल्लः ५६, १५। दौर्गम् (धातुसूत्रम्) ६, १५ । | महाभाष्यम् -बहुत्रोद्धृतम् । दौर्गाः-बहुत्र। माध्यन्दिनी संहिता २५२,७। द्रमिडाः-बहुत्र । मालतीमाधवः४६८, १६ । नन्दिस्वामी ५८, ३, २७ पाठा। | रघुवंशः४११५, ४।। नन्दी-बहुत्र। वाक्यकारः ३३४, १४ ।। निरुक्तम् ४१४, १४। वाक्यपदीय ३, ६-११ । ४, पञ्चिका ६०, १० । ११६, ३ । ३-४ । ३३५, ७-८ (टि०२)। पञ्जिकाकारः ६०,२१ । पाठा०। वामनः १३३, १०। २२०, ५। पाठभेदः ३२६, १७ । । वामनीयकाव्यालङ्कारः (द्र० पाणिनिः ३३६, २०। काव्यालङ्कारशब्दः)। पारायणम् ३०४, ३ । ३१७, वृत्तिकृत् (काशिकाकारः) १५१, १६। १७। पारायणम् (चान्द्रम्)३००: १० । वृत्तिकृत् (धातुवृत्तिकारः) २१, ३२१, १३ । १०। पारायणिकाः २, ४, ६, ८। वैशेषिकम् ३, १३ । १६१, ८ । ३३६, १६ । व्याघ्रभूतिः २१२, १३, १४ । पूर्वाचार्यसंना १६८, ४,५। | रामायणम् ४३३५, ४।

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444