Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 424
________________ भीरतरङ्गिण्यामुद्धृतानां ग्रन्थानां ग्रन्थकाराणां च वर्णानुक्रमेण निर्देशः अथर्व ३३५, ह। कस्मिस्चिद् व्याकरणे ३३, ३ ।। अन्ये-बहुत्र। कातन्त्रम् ८, २। १६४, २३ । अपरे ३३६, ३। कात्यः ४१, ६। अमरकोषः१४८, २७ । ३०६, | कात्यायनः ३.३१, १६ । २२ (३०७, १)। (द्र० अमर- | कात्यायनवात्तिकम् अनेकत्र सिंहः) कामन्दकनीतिसारः४ ४३, १ । अमरसिंहः ७१, १४ । १३१, ४ । काव्यालङ्कार (वामनीय) (द्र० अमरकोषः)। | १३३, ११ । ३३४, १२ (द्र० अमृततरङ्गिणी (पाठा०) ७,३० । वामनीयकाव्यालङ्कारशब्दः) अष्टाध्यायी २,२। | काशकृत्स्नाः १९४, १६ । अष्टाध्यायीसूत्रम् बहुत्र । | किरातार्जुनीयम् ॥ ११०, ५। प्राचार्याः २७८, २३; २४ । कुमारसम्भवः१२६,१०। १३३, आर्याः २६३, १६ । आर्हतः १०६, १४।' ' केचित्-बहुत्र डणादौ २६, ११ । ३०, ११ । । कौशिकः-बहुत्र ५६, १५। ७७, १२ । इत्यादि। गणपाठः अनेकत्र उणादिसूत्रम् बहुत्र। | गणसूत्रम् बहुत्र उपाध्यायाः १८, १। गीता ४२, २४॥ एके-बहुत्र । | गुप्तः ६८, १६। ११७, ६ । कण्ठः २५, १५ ३६, ११ । ५७, | ३३३, ३ । ३३६, १५ । १७। ६८,४। १००, २। २३०, २। | चन्द्रः-बहुत्र कर्मयोगामृततरङ्गिणी ७७, ७। (चरकः (आयुर्वेदप्रवक्ता) ६६,१। ४ एतच्चिह्नाङ्कितो ग्रन्थो ग्रन्थकारो वा नात्र साक्षानिर्दिष्टः । तद्वचनानि नामनिर्देशं विनोद्धृतानि ।

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444