Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 429
________________ ३७२ क्षीरतरङ्गिण्या तन्त्रवात्तिकम्' (भट्टकुमारिलस्य)/ धातुवृत्तिकाराः (सायणमैत्रेयादयः) ताम्रपत्रम् (भोजदेववर्मणः) | नागेशीयोद्योतः । तैत्तिरीयब्राह्मणम् नागेशभट्टः, नागोजिभट्टः त्रिकाण्डशेषः निघण्टु: (यास्कस्य) दशपादी-उणादयः , (कौत्सव्यस्य) दशपाधुणादिवृत्तिकारः निघण्टुटीका' (देवराजयज्वनः) दीक्षितः (भट्टोजिदीक्षितः) निरुक्तम् (यास्कीयम्) दुर्गः (कातन्त्रव्याख्याता) निरुक्तकारः (यास्कः) दुर्गसिंहः (कातन्त्रव्याख्याता) निरुक्तटीका (स्कन्दस्वामिनः) दुर्गादासः (कविकल्पद्रुमव्याख्या- | निरुक्तटीका' (दुर्गस्य) कारः) । | न्यायमञ्जरी' (जयन्तस्य) देवः (दैवग्रन्थकृत्) न्यायसंग्रहः (हेमहंसगणेः) देवपालः (लौगाक्षिगृह्यव्याख्या- | न्यासः (काशिकावृत्तिविवरणम्) कारः) | न्यासकारः (जिनेन्द्रबुद्धिः) देवराजयज्वा (निघण्टुटीकाकृत) | पञ्चपादी-उणादयः दैवम् (देवकृतो ग्रन्थः) पतञ्जलिः (महाभाष्यकारः). देवतब्राह्मणम् पदमञ्जरी (हरदत्तस्य काशिकाधातुपारायणम् (अज्ञातनाम्नः) ' व्याख्या) धातुपारायणम् (उज्ज्वलदत्तोद्- परिभाषावृत्तिः (सीरदेवस्य) . घृतम्) | परिभाषाभास्करः (शेषाद्रिधातुपारायणकारः नाथस्था) धातुप्रदीपः (मैत्रेयस्य) | परिभाषेन्दुशेखरः (नागेशस्य). धातुवृत्तिः (सायणस्य) पाणिनिः १. शाबरभाष्यस्य पूनासंस्करणे मुद्रितम् । २. राजशाही-बंगाल-मुद्रितं संस्करणम् । ३. चौखम्बासंस्कृतसीरिजकाकाशीतः प्रकाशिता।. ४. सत्यव्रतसामश्रमिणा सम्पादिता कलकत्तातो मुद्रिता। ५. आनन्दाश्रम-पूनातः प्रकाशिता । ६. लाजरसप्रेस-काशीमुद्रितं संस्करणम् । ७. राजशाही-बंगाल-मुद्रितं संस्करणम् । ८. लाजरसप्रेस-काशीमुद्रितं संस्करणम् ।

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444