Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 427
________________ भीरतरङ्गिण्याष्टिप्पण्यां : प्रमाणत्वेनोद्धृतानां ग्रन्थानां ग्रन्थकाराणां च नामानि अमरकोषः (अमरसिंहस्य) | उणादयः(दशपादी).. . अमरकोशटीका (क्षीरस्वामिनः) | उणादिकोशव्याख्या (स्वामिदयाअमरकोशटीका. (भानुजिदीक्षि नन्दस्य) तस्य) | उणादिवृत्तिः (श्वेतवनबासिनः) अमरकोशोद्घाटनम् (क्षीरस्वा- ___ , (नारायणभट्टस्य) .. मिनः) , (उज्ज्वलदत्तस्य) अमरटीकासर्वस्वकारः (सर्वानन्दः) . . . , (दुर्गसिंहस्य) अमरटीकासर्वस्वम् (सर्वानन्दस्य) (दण्डनाथस्य) अष्टाङ्गहृदयम् (वाग्भट्टस्य) । (पेरुसूरिणः) अष्टाङ्गहृदयव्याख्या (हेमाद्रेः) ___ " (हेमचन्द्रस्य) अष्टाध्यायी (पाणिनेः) ,, (दशपाद्या अज्ञातआपिशलाः (पृष्ठ ३६) नामा) आपिशलिः (वैयाकरणः) ,,,, , ४ आश्वलायनश्रौतसूत्रम् उणादिवृत्तिः (संक्षिप्रसारनामा) इन्द्रः (पृष्ठ ३) उणादिवृत्तिकाराः उज्ज्वलदत्तः (उणादिटीकाकारः) उद्द्योतः (भाष्यप्रदीपोद्योतो उणादयः (पञ्चपादी) ऋग्वेदः [नागेशस्य) १. इयं पृष्ठ संख्या क्षीरतरङ्गिण्या अस्य संस्करणस्य विज्ञेया । एवमुत्तर. त्रापि । २. कलकत्तानगरात् प्रकाशिता। ३. अस्मत्सम्पादिता सरस्वतीभवन-ग्रन्यामालायां काशितो मुद्रिता । ४. अस्मत्सकाशे विद्यमाना हस्तलिखिता प्रतिः ।

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444