Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 394
________________ ४३ चुरादिगण: ( १० ) ण्यन्तनामपर्यट्टकः । भट्टक्षीरस्वाम्युत्प्रेक्षितधातुवृत्तौ क्षीरतरङ्गिण्यां चुरादिगणः सम्पूर्णः समाप्तः । 1 ३३७ कश्मीरमण्डलभूवं' जयसिंहनामनि विश्वम्भरापरिवृढे दृढदीर्घ दोष्णि । शासत्यमात्यवरसूनुरिमां लिलेख भक्त्या स्वयं द्रविणनानपि धातुपाठम् ॥ १॥ पदार्थजनका क्षीरस्वामिनः क्षीरधेरिव । वृत्तिः प्रसूता रम्येयं नाम्ना क्षीरतरङ्गिणी ॥२॥ विशिष्टः पाठः पुण्यपत्तस्थे भण्डारकर प्राच्यविद्याशोधप्रतिष्ठाने विद्यमानायाः क्षीरतरङ्गिण्या भूर्जपत्रेषु लिखिते हस्तलेखे ( संख्या २८७ / १८७५७६) ग्रन्थसमाप्तावित्थं पाठ उपलभ्यते भट्टक्षीरस्वाम्युत्प्रेक्षितधातुपाठे स्संम्पूर्णः समाप्तः । श्रीगुरुवे नमो नमः । क्षीरतरङ्गिण्यां चुरादिगण ॐ समुच्चितास्त्वाकृतिमच्चुरायः स्मृतैः (स्मृतेः) । एते चुरादयः सम्यगुद्वत्य (?, सम्यगुद्धृत्य ) चित्ता ढोकिता: संचिता ( इं ) त्येकें आकृतितः प्रायेणेति प्राकृतिशत कुपर्यदृकसामान्यं गत्येके वेदेतिहास - पुराणादिलोके वेत्याकाराल्लक्षा ( क्ष्या) दित्यन्यैस्स्मृतेः पूर्वाचार्य १. प्रतिलिपित्तुरिदं पद्यम् । २. 'पदार्थजनका क्षीरस्वामिनः क्षीरवारिधेः । इव प्रसूता पुण्येयं वृत्तिः क्षीरतरङ्गिणी' इति पाठा० । ३. इत प्रारम्यगणान्तं सर्वोऽपि पाठो लेखकप्रमादेन भ्रष्टो वर्तते । अत्र केचन श्लोका व्याख्यायन्ते श्रन्ते च पुंस्त्री नपुं स लिङ्गैर्धात्वर्थनिर्देशैरुदात्तेदनुदात्तेत्स्वरिततां व्यवस्था निदर्शिता ।

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444