Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 382
________________ चुरादिगणः (१०) ३२५ २५०. पश अनुपसर्गात् । गतावित्येव, अर्थानिर्देशात् । अना!ऽयमिति चन्द्रः। भ्वादेश्चुरादेश्चानुपसर्गस्य पशेणिच्यदन्तत्वविधिरित्येके- पशयति । उपसर्गान्नास्ति प्रपशति । पशोऽनुपसर्गाद वादन्त इत्येके -पशयति, पाशयति । मूर्धन्यान्तोऽयमिति नन्दी ॥३०६॥ . २५१. स्वर आक्षेपे । स्वरयति । भ्वादौ स्वृ शब्दोपतापयोः (१। ५ ६६४)--स्वरति, हेतौ स्वारयति ।।३०७।। २५२. रच प्रतियत्ने । रचयति । रचना ॥३०॥ .. २५३. कल गतौ संख्याने च । कलयति' । भ्वादौ कल शब्दसंख्यानयोः (१।३३२)- कलते, हेतौ कालयति, क्षेपार्थात् (१०।५६)कालयति गाम् ॥३०॥ - २५४. चह कल्कने । कल्कनं दम्भनम् । चयति, अचचहत् । भ्वादौ (१।४८२) चहति, अचीचहत् ॥३१०॥ . २५५. मह पूजायाम् । महयति, भ्वादौ महति, कण्ड्वादौ (गण ३।१।२७) महीङ – महीयते। अविमह्योष्टिषच (उ० ११५)महिषः । महेरिनश्च (तु० उ० २।६६) महिनः । श्वन्नुक्षन् (उ० १५ १।१५६) इति मघवन् । वर्तमाने पृषबृहद् (उ० २।८४)-महत् । पुंसि संज्ञायां घः (३।३।११८)- मही ॥३११॥ २५६. शार कृप श्रथ दौर्बल्ये । शारयति, अशशारत् । ज्यादौ शू (६।१७)--शृणाति, अशीशरत् । शर इति नन्दी, अदन्तपाठो नाग्लोपि (७।४।२) इत्यर्थः- अशशरत् । सारेति दुर्गः । कृपयति, २० अचकृपत्, [कृपणः], कृपणा। अङिवधौ (द्र० २।३।१०४) कृपा, कृपेस्तादर्थ्य ल:-कल्पयति । भ्वादौ कृपू सामर्थ्य (१३५०८)'वावृतु' धातुः स्वीक्रियते, संहितापाठस्थो 'वा' शब्द: पक्षान्तरे उत्तरधातुना संयुज्यते "वा पश' इति । सायणस्त्वत्र 'वा' निपातः पृथगेव विकल्पार्थ इति ब्रवीति । तस्माद् 'वावृतुवत्' इति स्वामिवचनमयुक्तम् इत्याह (पृष्ठ ३६७)। २५ १. दिशं ताराश्च' इत्यधिक क्वचित् । २. नोपलभ्यते क्षीरतरङ्गिण्याम् । ३. अत्र लिबिशेन चौरादिकस्य सूत्रस्य (१०।१८६)संख्या निर्दिष्टा । यथा त्वत्र पाठस्तथाऽनेन लत्वं विधीयते । इदं लत्वविधायक सूत्रं क्वस्त्यमिति न ज्ञायते । ३०

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444