Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 380
________________ चुरादिगण: ( १० ) ३२३ युक्तम्' । धर्षयति, धर्षति, प्रधृष्टः, प्रधर्षितः । स्वादौ ञिधृषा प्रागल्भ्ये ( ५।२६) घृष्णोति ॥ २६३ ॥ सप्तत्रशतिसूत्रेषु चत्वारिंशताधातुभिरावृषीयपर्यट्टकः । २४०. प्रदन्ताः । इत प्रा गणान्ताद् इत्संज्ञानिषेधार्थ मदन्तत्त्वं विधीयते, ततश्च श्रतो लोप: ( ६।४।४८ ) इत्यल्लोपस्य स्थानिवत्वाद् ५ वृद्ध्याद्यभावः – कथयति कथकः, बहुवचनाद् वटिलजिप्रभृतीनाम् ( १०/३०५, ३०६ ) प्रकारान्तागमो भवतीति द्रमिडा:- वण्टापयति, लज्जापयति । २४१. कथ वाक्यप्रतिबन्धे । प्रतिबन्ध विच्छेदोदीरणात् प्रत एव वाक्यप्रबन्ध इत्येके पेठुः । कथयति । अल्लोपात्परापि वृद्धिर्नास्ति, परशब्दस्येष्टवाचित्वात् (१।४।२ भाष्ये) चिन्तपूजि (तु० ३।३।१०५ ) इत्यङ - कथा - णेरनिटि ( ६ । ४ । ५१ ) इति लोपः, कथकः, संकथय्य, ल्यपि लघुपूर्वात् ( ६।४।५६ ) इत्यत् । अचकथत् सन्वल्लघुनि (७|४| ९३) इति नास्त्यग्लोपित्वात् । कथमचीकथत् ? प्रकृत्यन्तरं श्रन्वेव्यम् ।। २६४।। २४२. वर ईप्सायाम् । कन्यां वरयति, वरः चुरादिवृत्रो (१०। २०८) वारयति, वरति, वरते, स्वादौ वृत्र, वरणे ( ५/६ ) - वृणोति, वृणुते, त्र्यादौ वृङ् सम्भक्तौ ( ६ |४२ ) वृणीते ॥ २६५॥ १. ' इत्युक्तम्' पाठा० । २. 'अथादन्ताः' इति सूत्रे । नादन्तात् सन् इति काशकृत्स्नाः प्रतिजानते । (का० धातु० ६ | १६३; पृष्ठ २०९ ) । १० २४३. गण संख्याने । गणयति । ई च गणः ( ७/४/१७) प्रजीगणत्, अजगणत् । गणकः, गणिका, गणः, गणना, गणनम् ॥ २६६॥ २४४. शठ वठ श्रसम्यगाभाषणे । शठयति, श्वठयति । २० ३. स्मृतं प्रक्रियाकौमुद्याम् (पृष्ठ २९५ ) । ४. अत्र पुरुषकारः 'सम्यगाभाषणे सम्यग्वचनक्रियायामिति क्षीरस्वामी' इति क्षीरपाठमुद्धरति (पृष्ठ ६९ ) । न च तथात्र पाठो दृश्यते । युक्तश्चायमेव पाठः । काशकृत्स्नदुर्गावपि 'शठ श्वठ सम्यगाभाषणे' इति पेठतुः (काग० धातु० पृष्ठ २०९) । १५ २५

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444