Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 391
________________ ५ १० ३२४. वर्ण वर्णक्रियाविस्तारगुणवचनेषु । वर्णक्रिया = वर्णनं वर्णकरणं वा । कथां वर्णयति, सुवर्णं वर्णयति । विस्तारे — वर्णनेयम् । गुणवचनं स्तुतिः शुक्लाद्युक्तिर्वा राजानमुपवर्णयति, वर्णकः ।। ३७७ | 1 श्रदन्तपर्यट्टकः । ३२५. बहुलमेतन्निदर्शनम्' । यदेतद् भवत्यादिधातुपरिगणनं तद् बाहुल्येन निदर्शनत्वेन ज्ञेयम् । तेनापठिता मिलि क्लंविप्रभृतयो लौकिका : ( द्र० वामनीयः काव्यालङ्कारः ५।२।२ ) स्तम्भुस्तुम्भादयश्च ( ३|१|८२) सौत्राश्चुलुम्पादयश्च ( ३|१| ३५ वा० ) वाक्यकारीया धातव उदाहार्याः । वर्धते हि धातुगणः । तथा च श्रीभोजः - १५ २० ३३४ क्षीरतरङ्गिण्यां १५९), छद्म ( द्र० उ० ४।१४५) छदिस् ( द्र० उ०२१०८ ) ॥३७४॥ ३२२. लाभ प्रेरणे । लाभयति । अललाभत् । लभेति सभ्याः ' लभितम्, विलभना । भ्वादौ ( १७०१ ) - लभते - प्रलीलभत् ।३७५ २५ ३२३. व्रण गात्रविचूर्णने । व्रणयति, प्रवव्रणत् । भ्वादौ ( १ | ३०२ ) - व्रणति, हेतौ व्राणयति, अविव्रणत् ॥३७६॥ मिलन्त्याशासु जीमूताः, विक्लवन्ते दिवि ग्रहाः । तपः क्षपयति प्रावृट्, क्षीयन्ते कामिविग्रहाः ॥ १ ॥ प्रतस्तुनीहि मासतून् वसन्तो मानघ स्मरः । दूतिद्रतिमृतीयस्व जिजावयिषति स्मरः ||२|| मुषलक्षपहु' कार स्तोमः कलमखण्डिनि । कुचविष्कम्भमुत्तभ्नन् निष्कुभ्नातीव ते स्मरः ॥ ३ ॥ नयन्नान्दोलयन्नेष प्रेङ्खोलयति मे मनः । १. मृतं पुरुषकारे (पृष्ठ ६६ ) । २. अचलभत्' इत्यपपाठ: सर्वकोशेषु । ३. इदं सूत्रमनार्षमिति नागेश: ( द्र० शब्देन्दुशेखरः) । ' बहुल मेतन्निदर्शनम्' इत्यपि यदि प्रामाणिकं तर्हि णिच एव तत् न गणपाठस्येति भावः । प्रदीपोद्यते ( १|३|१| पृष्ठ ११२ ) नागेश: । वयं भाष्यमेतदेकदेश युक्तिरिति मन्यामहे |

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444