Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 387
________________ १० श्रागर्वीयपर्यट्टके दश धात्वः । ५. २६०. सूत्र विमोचने । विमोचनं मोचनाभावः, ग्रन्थनम् । सूत्रयति । असुसूत्रत् ॥ ३४८ ॥ २६ १. मूत्र प्रस्रवणे' । मूत्रयति । प्रमुमूत्रत्' ।। ३४६।। २ε२. रूक्ष पारुष्ये । रूक्षयति, अरुरूक्षत् । विरूक्ष्य, रूक्ष: । ३५० २६३. पार तीर कर्मसमाप्तौ । पारयति, अपपारत् । श्रनुपसर्गाल्लुम्पविन्द ( तु० ३|१|१३८ ) इति शः - पारयः । पारितम्, पारणा । तीरयति, प्रतितीरत् तीरम् ॥३५१,३५२॥ ३३० १५ क्षीरतरङ्गण्यां २८६. गर्व माने । गर्वयते । भ्वादौ गवं दर्प ( १३८४ ) - गर्वति I ॥३४७॥ २५ २६४. ब्लेष्क दर्शने । ब्लेष्कयति ।। ३५३॥ 1 २६६. प्रातिपदिकाद्धात्वर्थे, बहुलमिष्ठवच्च । यतस्ततः प्रातिपदिकान्नाम्नो यथादर्शनं' धात्वर्थे, क्रियाविशेषणे, णिज् भवति । कूलमुल्लङ्घयति उत्कूलयति । कूलप्रतीपङ्गच्छति - प्रतिकूलयति । कूलमनुगच्छति अनुकूलयति । लोष्टान्यवमर्दयि तृणान्युत्पूल्य शातयति — उत्तृणयति । पुत्रं सूते – पुत्रयति । वृक्षं रोहति २० - वृक्षयति । तत्रैव निदर्शनार्थमाह- २६७. तत्करोति । २६८. तदाचष्टे । २६६. तेनातिक्रामति । ३००. धातुरूपञ्च । 1 २ε५. कर्तृ शैथिल्ये । कर्त्रयति', कत्रितम् । कर्तुरगाढत्वेऽपि ब्लेort वर्तना' इत्येके । चन्द्र ऋदितन्धातुं मन्यते - कर्तयति । प्रदन्तमध्येनार्पोऽयमित्येके । दुर्ग : - कर्मेत्याह - कर्त्रयति ॥ ३५४ ॥ ९. इतोऽग्रे 'मूत्रणे' इत्यधिकम् । २. इतोऽग्रे ' मृत्रमचि' इत्यधिकम् । ३. 'कर्तृ" इत्यस्यानृदित्वे कर्तारयति, कर्तारितम्' इत्यादीनि रूपाणि स्युः । ऋदित्वे तु कर्तयति, यथाह चान्द्रमते । 'कर्त्रयति' इत्यत्र वृद्ध्यभावः कथमिति न ज्ञायते । ४. अर्थात् 'ब्लेषको दर्शने कर्तृ शैथिल्ये' इत्येकं सूत्रम् । तथा सति अर्थ - द्वयसमुच्चयाय चकारेण भाव्यम् । ५. 'यथादर्शनात्' पाठा० ।

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444