Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 372
________________ चुरादिगणः (१०) देवताभ्यो हविः, संकल्पयति । भ्वादौ कृपू सामर्थ्य (१।५०८)कल्पते । तादयेऽवकल्कन इत्येके । अत एव भू कृप प्रवकल्कने इति दुर्गः। चन्द्रो द्वावप्यवकल्कने चिन्तन इति व्याख्यत्'-सम्भावयति, अवकल्पयति ॥२०६॥ १८७. रग लग प्रास्वादने । रागयति, लागयति। अन्यत्रार्थे ५ घटादी रगे शङ्कायाम्, लगे सङ्गे (११५३२,५३३)--रगति, लगति, रगयति, लगयति । रक लकेति चन्द्रः, प्रासादने इति दुर्गः ॥२०७।। १८८. अन्च विशेषणे। विशेषणम-अतिशयः अञ्चयत्यर्थान, व्यक्तीकरोत्यर्थः । भ्वादौ अन्चु गतौ (११११६)-अञ्चति ॥२०८। १८६. लिगि चित्रीकरणे । लिङ्गयति, उल्लिङ्गयति, लिङ्गम्। १० भ्वादौ लिगि गत्यर्थः (१।६१)-आलिङ्गति ॥२०॥ ___ १६०. मुद संसर्गे। मोदयति सर्पिषा सक्तून् । मोदकः। भ्वादौ मुद हर्षे (१३१६)-मोदते ॥२१०॥ १९१. उध्रस उञ्छे । क्रयादिः (९।५६) एवायं स्वार्थणिजर्थः पठित इत्युदित्त्वम्-ध्रासयति, ध्रस्नाति । प्रयोगसमवायीत्येके-उद्- १५ ध्रासयति, उद्धस्नाति ।।२११॥ __. १९२. मुच प्रमोचने । मोचयति शरान् । भ्वाद मुच कल्कने (१। १०५)- मोचते, तुदादौ । मुच्ल मोक्षणे (६।१३४)- मुञ्चते, मुञ्चति ॥२१२॥ १९३. प्रास्वदः सकर्मकात् । स्वद संवरणे (१०२००) इति । २० व्याख्यामवकल्पयति इत्युदाहरणं च समर्थो भवति इति व्याचष्ट' (पृष्ठ १२, १३) । धातुवृत्तौ (पृष्ठ ३६२) प्रौढमनोरमायां (पृष्ठ ६१९) चेत्थं स्वामिपाठो निदिश्यते-क्षीरस्वामी तु कृपेस्तादर्थ्य इति पठित्वा तादर्थ्य इति प्रस्तुतस्य भुवोऽर्थे मिश्रीकरणे, अथवा तच्छब्देन क्लुपिः परामृश्यते । तस्य योऽर्थः सामर्थ्यलक्षणः, तस्मिन्निति द्वेधा व्याख्यद्' इति । २५ १. चान्द्रधातुपाठे नैवेमौ धातू पठ्यते । कुत्र चन्द्रेणैतद् व्याख्यातमित्यपि । विचारार्हम्। २. 'पाच्छादने' पाठा०। ३. चान्द्रधातुपाठे नैव पठ्यते । ४. 'प्रास्वादने' पाठा० । दौर्गधातुपाठस्यास्मद्धस्तलेखे नायं धातुः पठ्यते । प्रतः पाठशुद्धिः कीदृशीति न ज्ञायते ।

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444