Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 377
________________ ३२० 'क्षोरतरङ्गिभ्यां २१५. छद संवरणे' । छादयति, छदति। ऊर्जने घटादिः (१॥ ५५०)- छदयति ॥२६॥ २१६. श्रथ हिंसायाम् । श्राथयति, श्रथति। श्रन्थेत्येके-श्रन्थयति, श्रन्थति ॥२६॥ ___२१७. मी गतौ'; मनने । माययति, मयति । दिवादौ (४।२७) मीयते, क्रयादौ (९।४) मीनाति ॥२७०॥ २१८. ऋथ हिंसायाम् । क्राथयति, ऋथति । भ्वादौ (१।५३६) मित्-कथयति ॥२७१।। २१६. शोक प्रामर्षणे । शीकयति, शीकति, अशीशिकत् । भ्वादौ १० शोक सेचने (११६२) -शीकते, अशिशीकत् ।।२७२॥ __२२०. अर्द हिसि हिंसायाम् । अर्दयति, अर्दति । हिंसयति, हिंसति । रुधादौ (७।२४) हिनस्ति ।।२७३,२७४।। २२१. प्राङः षद पद्यर्थे । पद्यतेरर्थो गतिः। प्रासादयति, आसदति, आसोदतीत्येके । अन्यत्र (११५६४) सीदति ॥२७॥ २२२. शुन्ध शौचकरणे । शुन्धयति, शुन्धति ॥२७६।। __ २२३. जुष परितर्पणें । जोषयति, तुदादौ जुषी प्रीतिसेवनयोः(६। १०)-जुषते ॥२७७॥ . __ २२४. धून कम्पने । धूनयति, 'धावयति' इत्येके । धमते,धवति, धूनितः । स्वादौ (५।१०) धुनोति, धूनोति । तुदादौ (६।६८)धुवति, क्रयादौ (९।१६) धुनाति ॥२७॥ १. अत्र १०३६; पृष्ठ २६५, टिप्पणी ५ द्रष्टव्या। २. पुरुषकारे (पृष्ठ २७) 'मतविति क्षीरस्वामी' इत्येवमुध्रियते । तथा सति क्षीरस्वामिन इहस्थः शुद्धः पाठः मी मतौ । मनने।' इत्येवं स्यात् । 'मतौ' इत्यस्य 'मनने' इत्यर्थनिर्देशः । २५ ३. द्र० 'अभिषदेत्' कश्यपसंहिता (पृष्ठ ४१) । ४. 'परितर्पणे परितृप्तिक्रियायाम् इति क्षीरस्वामी' इति पुरुषकारे (पृष्ठ ११७) धातुवृत्तो (पृष्ठ ३६५) च पाठ उध्रियते, स चात्र न दृश्यते । ५. उद्धृतं पुरुषकारे (पृष्ठ ३४) ।

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444