Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 374
________________ चुरादिगणः (१०) ३१७ लजति । लुञ्जयति, लुञ्जति । अञ्जयति, रुधादौ (७.२६) अङ्क्ते, व्यनक्ति । कुसयति, कुसति, भ्रुकुंस, भृकुशः । कुशयति, कुशति । सयति, सति । दसयति, दंसति । दंशयति, भ्वादौ दश दशने (१। ७१६) दशति । घण्टयति, घण्टति, घण्टा । रङ्गयति, लङ्गयति,भ्वादौ (१७५) रङ्घते, लङ्घते। अंहयति, बंहयति, मंहयति, भ्वादौ अहि ५ गतो, बहि महि वृद्धौ (१।४२१, ४२०)-अंहते, बंहते, मंहते । गोपयति, धूपयति, विच्छयति, भ्वादौ (११२८०, २८१॥६।१२७) गोपायति, धूपायति, विच्छायति, गपूधपविच्छ (३।१।२८) इत्यायः । चीवयति, भ्वादौ चीव प्रादाने (तु० ११६१८)-चीवति । बर्हयति, बल्हयति, भ्वादौ बर्ह बल्ह प्राधान्ये (११४२३)-बहते,बल्हते। पोथयति, १० दिवादौ पुथ हिंसायाम् (४।११)-पुथ्यति । विलोकयति, आलोचयति, भ्वादौ (१।६३, १००) लोकते, लोचते । नादयति, भ्वादौ (१।४५) नदति । कोपयति, दिवादौ (४।१२६) कुप्यति । तर्कयति, वितर्कः । तर्कितः । वर्तयति, वर्धयति, भ्वादौ (११५०४, ५०५) वर्तते, वर्धते । अन्ये भजिपिसिलडिबृहितडिनटादीन् पठन्ति -भञ्ज- १५ यति, रुधादौ (७।२१) भनक्ति। पिसयति, पिंसति । लण्डयति, लण्डति । बृहयति, भ्वादौ (१।४८५) बृहते'। ताडयति, तडति । नाटयति, नटति, भ्वादावात्मनेपदीति नन्दी-नटते । पटादयः सकर्मकाः स्वार्थे णिचमुत्पादयन्ति भासाश्चेिति पारायणम् -भासयति दिशःदीपयति, इन्धयति, प्रकाशयति । गणान्तरपाठस्त्वेषां कार्यान्तरार्थः ॥ २० २१५,२१६-२४६॥ . १९८. पूरी प्राप्यायने । पूरयति, दिवादौ (४।४२) पूर्यते ॥२५० १९६. रुज हिंसायाम् । रोजयति । तुदादौ रुजो भङ्गे (६।१२१) -- रुजति ॥२६१॥ २००. व्वद संवरणे । स्वादयति, सिस्वादयिषति (द्र० ८।३। २५ ६२) । भ्वादौ व्वद प्रास्वादने (१।१८) स्वदते ॥२५२॥ सकर्मकपर्यटकः । अत्र च द्विचत्वारिंशतिसूत्रेषु सप्तसप्ततिर्धातवः। २०१. प्रा धषाद्वा । धूष अप्रसहने (१०।२३६) इति वक्ष्यति, या एतस्माद् इत उत्तरेभ्यो णिज् वा भवतीत्यधिक्रियतं । पक्षे न्याय्यो १. भ्वादौ परस्मैपदिषु पठ्यते तेन 'बृहति' इति साधु स्यात् । २. उद्धृतं धातुवृत्तौ (पृष्ठ ३६४)। ३०

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444