Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 361
________________ क्षीरतरङ्गिण्यां ११२. गर्ध अभिकाङक्षायाम् । गर्धयति । दिवादी ( ४ | १३६ ) गृध्यति ॥ १२५॥ ११३. गुर्द पूर्वनिकेतने । पूर्वनिकेतनम् 'आद्यनिवासः । पारायणे द्वौ धातू - गुर्दयति, पूर्वयति । भ्वादौ पूर्वं पूरणे (१।३८१ ) - पूर्वति ॥ १२६ ॥ ५ ११४, जसि रक्षणे, ११५. दहि' च । जंसयति, दंहयति ॥१२७, १२८ ।। ११६. ईड स्तुतौ । ईडयति । दादौ ( २।१२) ईट्टे ॥ १२६ ॥ ११७. जसु हिंसायाम् । जासिनिप्रहण ( २।३।५६ ) इति षष्ठी १० चौरस्योज्जासयति । दिवादौ ( ४१०५) जस्यति ।। १३० ।। ३०४ ११८. पिडि संघाते । पिण्डयति । भ्वादौ ( १।१७७) पिण्डते । पिण्डः, पिण्डी । पडि इत्येके - पण्डयति । पण्डितः, पण्डा, स्वादौ ( १ | १८५) पण्डते ॥१३१॥ ११६. रुट रोषे । रोटयति । ग्रामरोटः । रुषेत्येनञ्चन्द्रो मत्त्वा १५ भ्वादिदिवादिभ्यां ( १।४५८, ४१२३) सिद्धमाह । रुट उपघाते । रूठ इत्येके ॥१३२॥ १२०. डपि डिपि संघाते । डम्पयति । डिम्पयति डभि डिभि इति दौर्गाः - - डम्भयति, डम्भः, डिम्भयति, डिम्भः ।। १३३, १३४॥ १२१. दभ दिभि तिप टिप डिप स्तिप क्षेपे । दाभयति । दिम्भ२० यति । दभि इति नन्दी | दम्भयति । तेपयति । टेपयति । डेपयति । स्तं पयति । डबि डिबि इति चन्द्र : - विडम्बयति । प्राडम्बरः, डिम्ब - यति । डिम्बं शस्त्रकलहः ।। १३५ – १४०॥ १. प्रत्र धातुवृत्तौ ' पूर्वनिकेतनमासाद्याभ्यवहारः' इति पाठः स्वामिनाम्नोद्धियते । २५ 1 २. सर्वहस्तलेखेष्वित्थमेव पठ्यते । गुर्द भ्वादाव् (१।२० ) अपि पठ्यते । तत्र दीर्घत्वस्यानित्यत्वमुक्त्वा गूर्दते गुर्दते इत्युभयथोक्तम् । ३. 'डभि - डम्भयति' पाठा० । ४. मुद्रिते चान्द्रधातुपाठे नोपलभ्यते ।

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444