Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 368
________________ चुरादिगणः (१०) ३११. १६०. शब्द उपसर्गादाविष्कारे । प्रतिशब्दयति गिरिः--'प्रतिश्रु त्कामा ऽऽविष्करोति' इत्यर्थः । विशब्दयति । योगविभागादाविष्कारे चेत्यनपसर्गादपीति नन्दी-शब्दयति । दौर्गाणां शब्द इत्येक सूत्रम्, शब्दक्रियायामित्यर्थः, तत उपसर्गाद् प्राविष्कार इति चन्द्रः प्रातिपदिकाद्धात्वर्थे (१०।२६५) इत्यनेनैव साधयति ॥१८॥ .. ५ १६१. कण निमीलने । काणयति चक्षः। काणः । भ्वादौ (१॥ ३०२) कणति । मित्त्वात् (द्र० ११५३७) कणयति ।। १८२॥ . १६२. जभि नाशने । जम्भयति, जम्भयते। भ्वादौ जभ जभि जम्भने (११२७३)-जम्भते, जभ्यते । चन्द्रो जभ इत्याह। रधिजभोरचि (७।१।६१) इति नुम्- जम्भयितुम् ॥१८३॥ __ १६३. षूद प्रास्रवणें । सूदयते । घाते च केचित्-निसूदयति । म्वादौ क्षरणे (१।२१)- सूदते, सूदः, निसूदितः ॥१८४।। १६४. जस ताडने । जासिनिप्रहण (२।३१५६) इति चौरस्योज्जासयति । दिवादौ [मोक्षणे] (४।१०५) जस्यति । जसि (१०। १४४) इत्युक्तम्- जसति ॥१८॥ . १६५. पश बन्धने । पाशयति । भ्वादौ पशति, पशते। उभयत्रापि मूर्धन्यान्त इति दुर्गः ॥१८६॥ सूत्रं क्षीरस्वामिनोऽनिष्टमिति न ज्ञायते । धातुसंख्यायाः समानत्वाद् इह 'पञ्चत्रिंशत् सूत्रेषु' युक्तः पाठः' स्याद् अन्यथा धातुसंख्याप्येका ह्रसीयेत् । धातूनां संख्या तु सप्तत्रिंशदेव । - १. धातुवृत्तौ त्वेवं पाठ उध्रियते 'अत्र स्वामी शब्द उपसर्गादाविष्कारे चेति पठित्वा उपर्सगपूर्वाच्छन्द इत्यस्मादाविष्कारे चकाराद् भाषणे च......' (पृष्ठ ३६०) । इह तु भिन्नः पाठः। २. धातुवृत्तौ 'प्रतिश्रु तमाविष्करोतीत्यर्थः' इति पाठ उध्रियते (पृष्ठ ३६०) । अयमेव शुद्धः पाठः। २५. ३. इदं चन्द्रण स्वोपज्ञे धातुव्याख्यान एवोक्तं स्यात् । ४. मुद्रिते चान्द्रधातुपाठे नोपलभ्यते। ५. 'आप्रवणे' पाठा० । ६. स्वामी स्वादौ (१।६२६) तालव्यान्तं न पपाठ, एकेषां मते ‘पप इति त्वाह । 30

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444