Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 365
________________ ३०८ क्षीरतरङ्गिण्या वा भ्राश (३।१५७०) इति त्रुटति, त्रुड इत्येके' उत्त्रोडयते तणम् ॥१६६॥ १४६. गल लावणे । गालयते, उद्गालयते । म्वादौ (१।३६४) गलति ।।१६७॥ १४७. भल प्राभण्डने । प्राभण्डनं निरूपणम् । निभालयते । ॥१६॥ १४८. कुट प्रतापने । कोटयते। तुदादी (६७१) कौटिल्येकुटति । त्रुट इति चन्द्रः, अत एव च त्रुट छेदने (१०।१४६) इत्यनेनैव सिद्धम् । कूट प्राप्रदान इति दुर्गः ।।१६६॥ . . . १४६. वन्चु प्रलम्भने । प्रलम्भनं मिथ्याफलाख्यानम् । एवमादीनामनुबन्धः प्रत्यभिज्ञानार्थम्, स एवायमर्थान्तरे चुरादिरिति । गृधिवञ्च्योः प्रलम्भने (११३ ६६) तङ -वञ्चयते बालम; अन्यत्राहिं वञ्चयति । भ्वादौ वञ्चु गतौ (तु० १११२०)-वञ्चति ॥१७०॥ १५०. वृष शक्तिबन्धने । शक्तिबन्धनं प्रजननसामर्थ्यम् ।। १५ वर्षयते । वर्षधरः । भ्वादौ वष (११४६४) [वर्षति । तवर्गचतु र्थादिः सामर्थ्यधारणार्थ इत्येके-धर्षयतेऽरिम् ॥१७१॥ १५१. मद तृप्तिशोधने । शोधनं सम्पत्तिः । तृप्तियोग इति नन्दी। मादयते । दिवादौ मदी हर्षे (४।१०१) माद्यति । घटादौ मदो हर्षग्लापनयोः (११५५२) मदयति ॥१७२॥ १५२. दिवु परिकूजने । देवयते गन्त्री । दिवादौ (४।१)दीव्यति । १. धातुवृत्तौ (पृष्ठ ३८८) 'कुट इत्येके इति स्वामी' पाठ उध्रियते । २. पुरुषकारे (पृष्ठ ६५) धातुवृत्तौ (पृष्ठ ३८८) प्रौढमनोरमायां (पृष्ठ ६१८) च 'कुट्ट प्रतापने—कुट्टयते' इति पाठ उपलभ्यते । स तु नेह दृश्यते । ___३. मुद्रिते चान्द्रधातुपाठे नोपलभ्यते । ४. धातुवृत्तिकारस्तु क्त्वायामिड्विकल्पार्थमनित्यणिचि लिङ्गमुकारानुबन्ध' २५ इत्याह (पृष्ठ ३८८)। ५. धातुवृत्तौ (पृष्ठ ३८६) केशवस्वामिनाम्नोज्रियतेऽयं पाठः । ६. पुरुषकारे (पृष्ठ ८५)धातुवृत्तौ (पृष्ठ ३८६) च 'तृप्तिशोधने तर्पणशुद्धौ' इति स्वामिनाम्नोज्रियते पाठः ।

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444