Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 339
________________ क्षीरतरङ्गियों २१ - भू भर्जने च' । भर्जनं पाकः' ।। २२. दृ विदारणे । दृणाति । दीर्णः दीणिः । विददरुः विदद्रुः । अत् स्मृदुत्वर (७|४|५ ) इति व्यददरत् । 'दुसनिजनि ( उ० १ ३ ) इति त्रुण् - दारुः । कृगृशदृभ्यो वः ( उ० १।१५५ ) - दर्वः । शुभसो - Sदिः ( उ० १1१३० ) - दरदो देश: । दरद् ईषदर्थेऽव्ययम् । तस्य दरेति प्राकृते अपभ्रंशः । स एव कविभिर्भ्रान्त्या प्रयुक्तः - दरदलितहरिद्रा (विशालभञ्जिका ३।१७ ) इति । कुवतृदारिभ्य उनन् ( दश ० उ० ५। ५२ ) - दारुणः । वृदृभ्यां विन् ( दश० उ० ११२३ ) - दविः । दृणातेर्हस्वश्च (तु० उ० ४।१८३ ) इति तिप् - दृतिः । १० उदि दृणातेरलचौ पूर्वपदान्तलोपश्च ( दश० उ० ८७ कपाठः) - उदरम् । फर्फरीकादयश्च ( उ० ४।२० ) – दर्दरीकम् । पचादौ ( गण ० ३।१।१३४) दरट्, दरी । पृषोदरादौ ( द्र० ६ । ३।१०९) दर्दरो वादयभाण्डम् । दर्दुरः । घटादौ । दु भये - ( ११५४५) दरति, दरयति । अस्माद् दारयति ॥ २१ ॥ ५ १५ २० २५ २८२ २३. जू वयोहानौ । नृणाति । जीर्णः जीणिः । दिवादी ( ४ २०) जीर्यति ||२२|| २४. नृ नये । नृणाति । नीर्णः, [नीणिः ] । घटादो ( ११५४६ ) नरयति । नरोऽचि ( द्र० ३ । । १३४ ) । नृनरयोवृद्धिश्च (४/१/७३ गणसूत्र ) - नारी ॥२३॥ २५. कु हिंसायाम् । कृणाति । कीर्णः । तुदादौ कृ विक्षेपे ( ६ । १११) - किरति ॥ १४॥ 1 २६. ऋ गतौ । ऋणाति । समीर्णः । ईर्यते । अरिरिषति, अरिरीपति, ईषिषति ॥ २५॥ २७. गृ शब्दे । गृणाति । गीर्णः । गीणिः । उज्जगार । श्रगारीत् । 1 'व वरणे' इति । धातुवृत्तिकारस्तु पुरुषकारवचनमुद्धृत्याह - 'तत्राद्यशब्देन ञित् वृणातिरुच्यते । स्वामिशाकटायनावप्येवं पठित्वा भरणार्थत्वमाहतु; ' इति ( धातुवृत्तौ पृष्ठ ३६८ ) । क्षीरतरङ्गिण्यां मुद्रितशाकटायनधातुपाठे चोभयत्र दन्त्योष्ठ्यादिः पाठ एवोपलभ्यते । १. उद्धृतमिदं पुरुषकारे ( पृष्ठ ३६ ), तत्र 'पाक:' इत्यस्य स्थाने 'पाकम्’ ३० इति पाठः ।

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444