Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 358
________________ चुरादिगणः (१०) ३०१ ८०. नान्ये मितोऽहेतौ च । अन्ये ज्ञपादिपञ्चकात् स्यमशमघटनटश्रणादयोऽहेतौ चौरादिके णिचि न मित्संज्ञाः-निशामयते, उद्घाटयति, एतच्चन्द्रो नैच्छत्', घटादीनां चेष्टादौ मित्वाद, योजनादावप्रसङ्गात्- झटिति घटयति विधिरभिमतमभिमुखीभूतः । ८१. घट्ट चलने । घट्टयति । घट्टना। घट्टो नद्यवतरणस्थानम्, ५ अरघट्टः ॥१०॥ ८२. खट्ट संवरणे। खट्टयति मुखम् ॥११॥ ८३. सट्ट हिंसायाम् । सट्टयति । सट्टकः ।।१२।। ८४. व्यय क्षये । व्याययति । चन्द्रो व्यत्रा (१७३६) सिद्धिं मन्यते । व्यप व्यय इति कौशिकः, व्यदि व्यय इति नन्दी--प्रव्युन्द- १० यति ॥१३॥ ८५. पूल संघाते । पूलयति, पूला । पूर्ण' इत्येके ॥१४॥ ८६. पुस अभिमर्दने । उत्पुसयति ॥६५॥ .८७. मुस्त संघाते। [मुस्तयति ॥६६॥ ८८. टकि बन्धने । टङ्कयति । टङ्कना । टङ्कनम् । टङ्कः, विटङ्कः १५ ॥७॥ ८६. धूष कान्तिकरणे । धूषयति । तालव्यान्त इत्येके, दन्त्यान्त इति दौर्गाः-धूसरः ॥१८॥ ६०. कीट वरणे । कीटयति । कीटः ॥६६॥ ___६१. चूण संकोचने। चूणयति । चूर्ण इत्येके, तूण इति चन्द्रः- २० तूणीरः ॥१००॥ ६२. पूज पूजायाम् । पूजयति । चिन्तिपूजि (३।३।१०५) इति १ इयमनिच्छा तेन स्वधातुव्याख्याने प्रकटीकृता स्यात् ? २. अनुपलब्धमूलमिदम् । ३. 'पुर्ण' इति धातुवृत्तौ (पृष्ठ ३८५)पुरुषकारे (पृष्ठ १०८) च पाठः । २५ ५. स्मृतं धातुवृत्तौ (पृष्ठ ३८५) । ५. सर्वकोशेष्वित्थमेव पठ्यते । 'वणे' इति धातुवृत्तौ (पृष्ठ ३८५) ।

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444