Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 352
________________ चुरादिगणः (१०) . २६५ ३१. स्निट' स्नेहने । स्नेटयति । स्मिट इत्येके ॥३५॥ ३२. स्फिट अनादरे । स्फेटयति । स्फेटकः । संस्फेटस्तुमुलयुद्धम् ॥३६॥ ३३. श्लिष श्लेषणे । श्लेषयति। भ्वादौ (१।४६३) श्लेषति, दिवादौ (४।७७) श्लिष्यति ॥३७।। ३४. पथि गतौ । परिपन्थयति । परिपूर्वो वैरिवाचकः ॥३८॥ ३५. पिच्च कुट्टने । पिच्चयति । पिचुः कर्पासः तुलं च पिचव्यः (द्र० ५।१।२ काशिका) ॥३६॥ ३६. छद संवरणे। छादयति मुखम् । छदिर अर्जने (११५५०) मित्-छदयति । प्रा धृषाद् वा (१०।२०१) इति छद अपवारणे १० (तु० १०।२१५)-छादयति, छदति, रूपान्यत्वार्थं वेह पाठः-- छादयते । वा दान्तशान्त (७।२।२७) इति च्छन्नः, छदितः । छादेर्थेऽद्वय पसर्गस्य (६।४।६६) इति ह्रस्वः-प्रच्छदः, उरश्छदः, प्रसि संज्ञायां घः प्रायेण (३।३।११८), नेह संप्रच्छादः । इस्मन्त्रन्क्विप्सु च (तु० ६।४।६७) इति ह्रस्व:- छदिस् अचिशुचि (उ० २।१०६) इतीस। १२ छद्मः, छत्रम्, गृहच्छत् ॥४०॥ ३७. श्रण दाने । श्राणयति । विश्राणनम् । युचि (३।३।१०७) प्राप्ते चिन्तिपूजि (३।३।१०५) इति चकाराद् अङ् इष्यते कुत्सावत् श्राणा, या भिक्षवे दीयते । हेतौ घटादित्वाच् (१।५३८)श्रणयति ।४१ ३८. तड प्राघाते । ताड़यति । ता?णलुक् च (उ० १६८)- २० . १. पुरुषकारे क्षीरस्वामिनाम्ना स्निह' इत्युज्रियते । (पृष्ठ १२२) । पुरुप्रकार एव २७तमे पृष्ठे 'स्निट स्नेहने । स्नेटयति । स्मिट इत्येके' इत्येवमुदध्रियते । क्षीरस्वामी तु स्वयं 'ष्णिह प्रीतौँ' इति देवादिके (६१) धातुसूत्रे 'चुरादौ स्नेहयति' इत्युवाच । इत्थं कतमोऽत्र शुद्धः पाठ इति देवा एव ज्ञातुमर्हन्ति । २. उद्धृतं पुरुषकारे (पृष्ठ २७) । २५ ३. स्मृतमिदं सूत्रं व्याख्यानं च पुरुषकारे (पृष्ठ २७)।.. ४. स्मृतं धातुवृत्तौ (पृष्ठ ३८१) पुरुषकारे (पृष्ठ ८६) च । ५. उत्तरत्र 'संवरणे' इति पठ्यते । तदेव स्वामिसम्मतं प्रतीयते, अन्यथात्र अर्थभेदार्थ वा इत्यत्यप्यवक्ष्यत् । सम्प्रति तु 'छद अपवारणे' इति गणान्ते (१०।३२१) पाठो दृश्यते। ३० ६. इतोऽग्रे ‘दन्तच्छदः' इत्यप्युदाजहारेति पुरुषकारः (पृष्ठ ८६) ।

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444