Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 350
________________ चुरादिगणः (१०) २६३ १३. श्रथ प्रतिहर्षे । प्राधृषाद्वा (१०।२०१) इत्यत्र श्रथ हिंसायाम् (१०।२१६) इति सिद्धिः, इह पाठाद् रूपान्यत्वम् - श्राथयते । नन्दो ऋथ इत्याह-क्राथपिषाम् (२।३।५६) इति चौरस्योत्क्राथयति ॥१३॥ १४. बध संयमने । बाधयति, अबीबधत् । भ्वादौ बाधु रोटने ५ (१६)-बाधते, अबबाधत् । बन्ध इति चान्द्राः' -बन्धयति, बन्धति। क्रयादौ (९।४०) बध्नाति ॥१४॥ १५. पृ पूरणे। पारयति, पार्यते । अनुपसर्गाल्लिम्पविन्द (३।१। १३८) इति शः–पारयः । बादौ (३।४) पिपति, ऋयादौ (९।१८) पृणाति । पृ इति दुर्गः-पारः॥१५॥ ... १६. ऊर्ज बलप्राणनयोः । प्राणनं जीवनम् । ऊर्जयति । ऊर्जनम्, ऊर्जस्विनि (?, ऊर्जस् इति ) प्राप्ते भ्राजभास (३।२।१७७) इति क्विप् -ऊ, ऊर्जस्विन् (द्र० ५।२।११४) इति निपातनाद् असन्तोऽप्यस्ति ॥१६॥ १७. वर्ण वर्णने । वर्णयति । पक्ष परिग्रह इत्येके । पक्षयति ।१७ १५ __.. १८. चूर्ण प्रेरणे । प्रेरणं दलनम् । चूर्णयति । चूर्ण पेषण इति चन्द्रः ॥१८॥ १६. पर्थ प्रक्षेपणे । पर्थयति । पृथ इत्येके ॥१९॥ २०. साम्ब संबन्धे । साम्बयति । साम्बः । चन्द्रः शम्ब इत्याह --शम्बलम् ॥२०॥ २१. भक्ष अदने । भक्षयति । शीलिकामिभक्ष्याचरिभ्यो णः (३। २।१ वा०)-मांसभक्षा। भक्षतेर्घञ्-भक्षः ॥२१॥ १. मुद्रिते चान्द्रधातुपाठे नास्ति । धातुवृत्तिकारोऽपि चन्द्रनाम्ना उद्धरतीमं पाठम् । २. स्मृतं पुरुषकारे (पृष्ठ ४१)। ३. द्र० क्षीर० ११४४७ (पृष्ठ ६८)। ४. नैव पठ्यते मुद्रिते चान्द्रधातुपाठे। .. ५. धातुवृत्तौ स्वामिनाम्ना 'पथ इत्येके' इति पाठ उध्रियते (पृष्ठ ३८०)। ६. साम्ब इति केचिद्' इत्येवं स्मर्यते धातुवृत्तौ (पृष्ठ ३८०)। ७. 'शम्ब इत्येके' इति स्वामिनांम्ना पठ्यते धातुवृत्तौ (पृष्ठ ३८०)। चान्द्रधातुपाठे नोपलभ्यते धातुः । ३० २० २५

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444