Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 355
________________ १० ५ ५७. बुल' निमज्जने । बोलयति । वोलितम्, बोलः, बोलनम् ।।६५।। ५८. मूल रोहणे । मूलयति । मूलम्, मूलिः । मूल इति नन्दी मोलयति ॥ ६६ ॥ १५ २० २५ क्षीरतरङ्गिण्या ५६. पुल समुच्छ्राये । पोलयति । भ्वादी ( १।५७८) तुदादी' च पुल महत्त्व - पोलति, पुलति । ग्रस्माद् एव प्राकृतेऽर्थे णिचि सिद्धे चन्द्रो नैनमध्यैष्ट ||६४॥ ३० २६८ ५६. कल किल पिल क्षेपे । गाः कालयति । कालः । कथादौ कल संख्याने (१० २५३ ) – संकलयति, कलः । भ्वादौ ( १।३३२ ) कलते । केलयति, केलिः । तुदादौ किल श्वैत्यक्रीडनयो: ( ६।६० ) - किलति । पेलयति, पेलम् । भावकर्मणोरणिच्पक्षे - पिल्यते । पेलृ गतौ ( १।३६१ ) इत्यस्मात् पेल्यते इति चन्द्रः । । ६७–६६।। I ६०. बिल भेदने । बेलयति । बिलम्, बिल्वः, बिल्मंम् । तुदादौ (६६६ ) विलति । भिल इति कौशिकः - भेलयति, भेलः, भिल्मम्' 119011 I ६१. तिल स्नेहने । तेलयति । तिलाः । तिलकम् । तुदादौ ( ६ | ६१) तिलति ॥ ७१ ॥ ६२. चल भृतौ । चालयति । भ्वादौ ( १ | ५४९ ) कम्पने मित्चलयति, तुदादौ (६।६३) चल विलसने - चलति ॥ ७२ ॥ ! ६३. पल रक्षणे । पालयति । पलम् । पललं तिलकल्कं क्रव्यं च । पाल इति चन्द्रः (१०।५० ) - पाली ॥७३॥ ६४. लूष हिंसायाम् । लूषयति । लूषितः ॥ ७४ ॥ ६५. शुल्ब माने । शुल्बयति । शुल्बं रज्जुः । शूर्प माने इति चन्द्रः ६ ।।७५।। १. भ्वादौ ( १।५७८ ) अपीत्थमेवाह क्षीरस्वामी, न चायं तुदादिषु पठति । अत्र पृष्ठ १२७ टि० १ द्रष्टव्या । २. अस्यैव डलयोरभेदेन 'बूडना' इति प्राच्यजनपदेषु प्रयुज्यते । ३. तथा च प्रयुज्यते - बिल्मं भिल्मं भासनमिति वा । निरुक्त १ | २० | ४. तिल' पाठ० । ५. ताम्ररजः पाठा० । ६. मुद्रिते चान्द्रधातुपाठे नैव पठ्यते ।

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444