Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 221
________________ Shri Mahavir Jain Aradhana Kendra कर्म प्रकृतिः ॥११४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ता आदौ निर्दिश्यन्ते - अपर्याप्तकजातिपर्याप्तकगतिनामकर्मभिः प्रेरिता इव बह्वचः शेषप्रकृतयो बन्धमुदयं वोपयान्ति । तथाहिअपर्याप्तकनाम्नि बध्यमाने उदयप्राप्ते वा मनुष्यगतिप्रायोग्या स्तिर्यग्गतिप्रायोग्या वा बह्वयो नाम्नः प्रकृतयो बन्धमुदयं वोपयान्ति । जातिनाम्नि चैकेन्द्रियादिजातिरूपे बादरसूक्ष्मादयः, पर्याप्तकनाम्नि च यशःकीर्यादयः, देवादिगतौ च वैक्रियद्विकादय इति । | अत्रोदयस्थितेरियं वक्तव्यता - उदयसमयप्राप्तानामचाधाकालक्षयेणोदयो भवति, स च द्विधा प्रदेशतोऽनुभागतच । तत्रानुदयवतीनां प्रकृतीनां दलिकमबाधाकालक्षये प्रति समयमुदयवतीषु स्तिधुकसंक्रमेण संक्रमय्य यदनुभूयते स प्रदेशोदयः, स चानुपशान्तानामवसेयः, उपशान्तानां तु न भवति । अनुभागोदयश्च विपाकोदयः, स च नित्योदयानां सदा प्रवर्त्तते, शेषाणां तु भजनीयः । यस्तु प्रयो गोदय उदीरणापरनामा स विपाकोदये प्रवर्त्तमान एव प्रवर्त्तते इति न पृथग्विवक्ष्यते । अथ याः प्रकृतयो देवगत्या सह बन्धमुदयं वा | गच्छन्ति ता उच्यन्ते - अशुभास्थिरसमचतुरस्रपराघातोका सत्रसद शकवर्णगन्धरसस्पर्शतैजस कार्मणागुरुलघुनिर्माणोपघातायशः कीर्त्तिपञ्चेन्द्रियजाति वैक्रियद्विकाहारक द्विक शुभविहायोग तिदेवानुपूर्वीलक्षणा द्वात्रिंशत्प्रकृतयो देवगत्या सह बन्धमुदयं वा गच्छन्ति । यदा तु तीर्थकरनामापि बध्यते तदा तत्सहितास्त्रयस्त्रिंशत्प्रकृतयो वेदितव्याः । तथा यदा देवगतौ स्थितः सँस्तीर्थकरनाम बध्नाति तदा तीर्थकरनामसहिता देवद्विकवैक्रियद्विकाहारक द्विकरहिताः शेषा देवगतिप्रायोग्याः अष्टाविंशतिर्वध्यन्ते, मनुजद्विकौदारिकद्विकाद्य संहननलक्ष णाश्च पञ्चति सर्वसंख्यया त्रयस्त्रिंशद्वध्यन्ते । तथा सूक्ष्मेण साधारणेनापर्याप्तेन वा सह न यशःकीर्त्ति बध्नाति, नाप्युदयेनानुभवति, न चाहारकद्विके बध्यमाने उदयप्राप्ते वाऽयशः कीर्त्त्यस्थिराशुभरूपास्तिस्रः प्रकृतयो बन्धमुदयं वाऽऽयान्ति । अथ बन्धमधि| कृत्य नरकगतिसहचराः प्रकृतय उपदर्श्यन्ते - हुण्डं वर्णगन्धरसस्पर्शा अगुरुलघुतैजसकार्मणोपघातनिर्माणान्यस्थिराशुभदुर्भगानादेयाय For Private and Personal Use Only Daka नाम्नःबन्धस्थानानि ॥११४॥

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319