Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
Saša
मकायोगे वर्तमानमधिकृत्योक्तं, तेन मछिविकल्या अटी तेऽपि स्लीववस्वारिंशत् । एतेषु चो,तानि सर्वाणि पूर्वराच
॥१४॥
रूपः स्त्रीवेदोदयलभ्यः प्रत्येकं कार्मणकाययोगे च न संभवति, सर्वसङ्ख्ययाऽष्टाविंशत्यधिकं शतं १२८,तथाऽविरतिसम्यग्दृष्टेरौदारिककर्मप्रकृतिः मिथकाययोगे वर्तमानस्य पुवेद एवको भवति, नस्त्रीवेदनपुंसकवेदौ, तिर्यग्मनुष्येषु स्त्रीवेदनपुंसकवेदिषु मध्येऽविरतसम्यग्दृष्टरुत्पादा- योगगुणिभावात् । एतच्च प्राचुर्यमधिकृत्योक्तं, तेन मल्लिस्वामिन्यादिभिर्न व्यभिचारः। तथा प्रमत्तसंयतस्याहारककाययोगे आहारकमिश्रे चाप्रम
तोदयतस्याहारककाययोगे च ये प्रत्येकमुदयस्थानविकल्पा अष्टौ तेऽपि स्त्रीवेदरहिता द्रष्टव्याः। आहारकं हि चतुर्दशपूर्विणामेव स्यात्, स्त्रीणां
पदानि च पूर्वाधिगमलब्ध्यभाव इति । एते च सर्वेऽप्युदयस्थानविकल्पाश्चतुश्चत्वारिंशत् , एतेषु चोक्तप्रकारेण द्वौ द्वावेव वेदो लब्धौ, ततः
प्रत्येकं षोडश भङ्गाः, ततश्चतुश्चत्वारिंशत् षोडशभिर्गुणिताः सप्त शतानि चतुरुत्तराणि भवन्ति, तानि सर्वाणि पूर्वराशौ प्रक्षिप्यन्ते । तथा| Visविरतसम्यग्दृष्टेरौदारिकमिश्रे येऽष्टोदयस्थानविकल्पास्ते पुंवेदसहिता एव प्राप्यन्ते, तिर्यअनुष्येषु स्त्रीवेदनपुंसकवेदिषु मध्येऽविरतसम्य
ग्दृष्टेरनुत्पादात् । एतेषु चैकेन वेदेन प्रत्येकमष्टावेव लभ्यन्ते, ततोऽष्टावष्टभिर्गुणयित्वा पूर्वराशौ प्रक्षिप्यन्ते, ततो जातानि चतुर्दशसह1 स्राणि शतमेकं चैकोनसप्तत्यधिकं १४१६९, एतावन्तो मिथ्यादृष्टयादिषु सूक्ष्मसम्परायान्तेषु गुणस्थानेषूदयभङ्गा योगगुणिताः प्राप्य
न्ते । प्रतिगुणस्थानं पुनरेवं-मिथ्यादृष्टावुदयस्थानभङ्गा अष्टौ, ते चतुर्विंशत्या गुण्यन्ते, जातं द्विनवत्युत्तरं शतं । तत्र नव योगाः प्राग्वत् , दशमश्च वैक्रियकाययोग इत्येतैर्दशभिर्गुणने जातान्येकोनविंशतिशतानि विंशत्युत्तराणि । तथा वैक्रियमिश्रादियोगत्रये प्रत्येक चतस्रश्चतुर्विशतयश्चतुर्विशत्या गुण्यन्ते, पण्णवतिर्भवति, वैक्रियमिश्रादित्रयेण गुणने जाते द्वे शते अष्टाशीत्युत्तरे, तयोः पूर्वराशौ प्रक्षेपे द्वाविंशतिशतान्यष्टोत्तराणि स्युः । सासादने चत्वारो भङ्गाश्चतुर्विंशतिगुणिताः षण्णवतिः स्युः, ते द्वादशयोगैर्गुण्यन्ते, जातान्येकादश-|| शतानि द्विपञ्चाशदुत्तराणि । सासादनस्य वैक्रियमिश्रस्थस्य चत्वारो भङ्गाः, तत्र नपुंसकवेदो न स्यात् , ततः प्रत्येकं पोडश भङ्गाः,
Docansa
EDIODOODHODes
॥१४॥
For Private and Personal Use Only

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319