Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
कर्मप्रकृतिः
॥१५५॥
DESDEOMADIRECER0
(चू०)-'करणोदयसत्तविदुत्ति-अट्ठण्हं करणाणं उदयसंताण य (विऊ-नाणवंता) जा (जो) करणउदयसंलाणं, णिज्जरकरणं करेति संजमो तंमि उज्जोगवंता, 'कंमढगुदयणिट्ठाजणियत्ति-अढण्हं कमाणं 'उदय- प्रकरणपरि. निट्ठा' अत्रोदयग्गहणं बंधसत्तोवलक्षणं, तओ बंधुदयसत्ताखयेण जणियं उप्पातिय(ज) मणिटुं सुहमुवेंति'
ज्ञानफलं त्ति-मणइटुं मोक्खसुहं पावेंति ॥
(मलय०)-संप्रति प्रकरणपरिज्ञाननिबन्धनां विशिष्टफलसंप्राप्तिमाह-'करणोदय'त्ति । करणानामुक्तखरूपाणामुदयसत्तयोश्च सम्यक परिज्ञानयुक्ताः, 'तन्निञ्जरकरणमंजमुजोग' त्ति-तासां करणोदयसत्तानां या निर्जरा तस्याः करणं निर्वर्तनं तदर्थ संयम प्रति उद्योगउद्यमो येषां ते तन्निर्जराकरणसंयमोद्योगाः। ते इत्थंभूताः सन्तः किमित्याह-'कर्माष्टकोदयनिष्ठाजनित', कर्माष्टकस्याष्टानां कर्मणामुदयनिष्ठया, उदयग्रहणं बन्धसत्तायुपलक्षणं, ततोऽयमर्थः-बन्धोदयसत्ताक्षयेण जनितमुत्पादितं यत् 'मणिटुं' ति-मनस इष्टम् । अथवा 'अणि8' ति-न विद्यते निष्ठा पर्यवसानं यस्य तदनिष्ठ अपर्यवसानं सुखं, उभयत्रापि मोक्षसुखं, तत् उपयन्ति-प्राप्नुवन्ति । तस्मादवश्यमिह प्रकरणे प्रेक्षावद्भिनिरन्तरमभ्यासः करणीयः, कृत्वा च यथाशक्ति संयमाधनि प्रवर्तितव्यं, प्रवृत्तेन च सता संक्लिष्टाध्यवसायरूपकुपथपरिहारे यत्न आस्थेय इति ॥५५॥
(उ०)-सम्प्रति प्रकरणपरिज्ञानस्य विशिष्टफलमाह-करणोदयसत्ताविदः, करणानामुक्तस्वरूपाणां बन्धादीनामुदयसत्तयोश्च समय-15 परिज्ञानयुक्ताः, तन्निर्जराकरणसंयमोद्योगा इति-तासां करणोदयसत्तानां या निर्जरा तस्याः करणं निर्वर्तनं तदर्थ संयमोद्योगश्चारित्रा- ॥१५५। भ्यासो येषां ते तथा । करणाष्टकस्योदयनिष्ठया, उदयग्रहर्ण बन्धसत्तोपलक्षणं, ततो बन्धोदयसत्ताक्षयेणेत्यर्थः, तेन जनितमुत्पादितं |
RDCDDISH
For Private and Personal Use Only

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319