Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 283
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir K|| देवानामष्टौ, सर्वसंख्ययकविंशत्युदये द्वात्रिंशत् । चतुर्विशत्युदय एकेन्द्रियेषूत्पन्नमात्रस्य, अत्रापि बादरपर्याप्तेन सह यशःकीय॑यशः-12 कर्मप्रकृतिः कीर्तिभ्यां द्वावेव भङ्गौ संभवतः, न शेषाः, सूक्ष्मेषु साधारणेषु तेजोवायुषु च मध्ये सासादनस्यानुत्पादात् । पञ्चविंशत्युदयो देवेधू- सासादने त्पन्नमात्रस्य, तत्राष्टौ भङ्गाः, ते च स्थिरास्थिरशुभाशुभयशःकीय॑यश-कीर्तिपदैः प्रत्येयाः। पड्विंशत्युदयो विकलेन्द्रियतिर्यक्॥१४५॥ नाम्नो बन्धोदयपञ्चेन्द्रियमनुष्येषु मध्ये उत्पन्नमात्रस्य, अत्राप्यपर्याप्तकसहित एकैको भङ्गोऽसंभवी, अपर्याप्तकमध्ये सासादनस्यानुत्पादात् , शेषास्तु सत्तास्थासर्वेऽपि संभविनः, ते च विकलेन्द्रियाणां प्रत्येकं द्वाविति षद्, तिर्यपश्चेन्द्रियाणां द्वे शते अष्टाशीत्यधिके २८८, मनुष्या-12 नानि संवे| णामपि ते एव २८८, सर्वसंख्यया षड्विंशत्युदये पञ्च शतानि घशीत्यधिकानि । सप्तविंशत्युदयाष्टाविंशत्युदयौ उत्पत्यनन्तरमन्तM-15 घश्च हूर्तानन्तरभाविनावुत्पत्यन्तरमुत्कर्षतः किश्चिनषडावलिकामात्रकालभाविनि सासादने न घटेते । एकोनत्रिंशदुदयो देवनैरयिकाणां स्वस्थानगतानां प्रथमसम्यक्त्वात्प्रच्यवमानानामाप्यते, तत्र देवस्याष्टौ नैरयिकस्य चक इति सर्वसंख्यया नव भङ्गाः । त्रिंशदुदयस्तिर्यग्मनुष्याणां पर्याप्तानां प्रथमसम्यक्त्वात्प्रच्यवमानानां देवानां वोत्तरवैक्रियस्थानां सासादनानां, तत्र तिर्यपश्चेन्द्रियाणां मनुष्याणां |च प्रत्येकं द्विपश्चाशदधिकान्येकादश शतानि ११५२, देवस्याष्टाविति सर्वसंख्यया द्वादशाधिकानि त्रयोविंशतिशतानि भङ्गाः २३१२ । एकत्रिंशदुदयस्तिर्यपञ्चेन्द्रियाणां पर्याप्तानां प्रथमसम्यक्त्वात्प्रच्यवमानानां, अत्र भङ्गा एकादश शतानि द्विपश्चाशदधिकानि ११५२, सर्वसंख्यया सप्तनवत्यधिकानि चत्वारिंशच्छतानि सासादनस्योदयभङ्गाः । सत्तास्थाने द्वे-द्विनवतिरष्टाशीतिश्च, तत्र द्विनवतिराहारकचतुष्टयं बद्धोपशमश्रेणिमारुह्य प्रतिपततः सासादनभावमुपगतस्य, न शेषस्य, अष्टाशीतिश्चतुर्गतिकानामपि सासादनानाम् । ॥१४५॥ अथ संवेध उच्यते-उत्राष्टाविंशतिं बध्नतः सासादनस्य द्वे उदयस्थाने-त्रिंशदेकत्रिंशच्च । अष्टाविंशतिर्हि सासादनस्य बन्धयोग्या । रदद। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319