Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः ॥१५॥
SSODSODass
स्यापान्तरालस्थस्य, अत्रको भङ्गः, प्रतिपक्षपद विकल्पाभावात् । अस्यां हुण्डोपघातौदारिकशरीरप्रत्येकसाधारणकतरलक्षणप्रकृतिचतुष्टयक्षेपे तिर्यगानुपूर्व्यपनयने चतुर्विंशतिः, सा च शरीरस्थस्य, अत्र प्रत्येकसाधारणाभ्यां द्वौ भनौ । ततः शरीरपर्याच्या पर्याप्तस्य
गत्यादिषु पराघाते क्षिप्ते पञ्चविंशतिः, अत्रापि तावेव द्वौ भङ्गो । ततः प्राणापानपर्याच्या पर्याप्तस्योच्छ्वासे क्षिप्ते षड्विंशतिः, अत्रापि तावेव
बन्धादिवि
षयसत्पद| द्वौ भङ्गो । सर्वसंख्यया सूक्ष्मपर्याप्तस्य सप्त भङ्गाः । पर्याप्तबादरैकेन्द्रियाणामुदयस्थानान्येकविंशत्यादीनि पञ्च २१-२४-२५-२६ |
प्ररूपणा |-२७ । तत्रैकविंशतिरियं-तैजसं कार्मणमगुरुलघु स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्टयं निर्माणं तिर्यरिद्वकमेकेन्द्रियजातिः स्थावरबादरपर्याप्तदुर्भगानादेयानि यशाकीय॑यशाकीयोरेकतरेति । एषा चैकविंशतिरपान्तरालस्थस्य, अत्र यशाकीय॑यश कीर्तिभ्यां द्वौ भङ्गो। ततः शरीरस्थस्यौदारिकहुण्डोपघातप्रत्येकसाधारणैकतरलक्षणप्रकृतिचतुष्टयक्षेपे तिर्यगानुपूर्व्यपनयने चतुर्विंशतिः। अत्र प्रत्येकसाधारणयशःकीय॑यश-कीर्तिभिश्चत्वारो भङ्गाः । वैफ्रियं कुर्वतस्तु बादरखायुकायिकस्यैकः, यतस्तस्य साधारणयश-कीर्ती उदये नागच्छतः । अन्यच्च वैक्रियवायुकायिकचतुर्विशतावौदारिकशरीरस्थाने वैक्रियशरीरं वाच्यं, शेषं तथैव । सर्वसंख्यया चतुर्विशतौ पञ्च भङ्गाः । ततः शरीरपर्याप्या पर्याप्तस्य पराघाते क्षिप्ते पञ्चविंशतिः, अत्रापि तथैव पञ्च भङ्गाः । ततः प्राणपानपर्याच्या पर्याप्तस्योच्छ्वासे क्षिप्ते पविंशतिः, अत्रापि तथैव पञ्च भङ्गाः । अथवा शरीरपर्याच्या पर्याप्तस्योच्छासेऽनुदिते आतपोद्योतान्यतरस्मिँस्तूदिते पड्विंशतिः, अत्रातपेन प्रत्येकयशःकीय॑यश-कीर्तिपदैद्वौं भङ्गो । साधारणस्यातपोदयाभावात्तदाश्रितविकल्पाभावः । उद्योतेन प्रत्येकसाधारण यशाकीय॑यश कीर्तिपदैश्चत्वारः । सर्वसंख्यया षड्विंशतावेकादश भङ्गाः । ततः प्राणापानपर्याच्या पर्याप्तस्योच्छ्वाससहितायां षड्वि- ५॥१५३॥ शतावातपोद्योतयोरन्यतरस्मिन् क्षिप्ते सप्तविंशतिः । अत्राप्यातपेन द्वौ उद्योतेन सह चत्वार इति सर्वसंख्यया सप्तविंशतौ षट् ।
C
For Private and Personal Use Only

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319