Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 285
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir । कर्मप्रकृतिः ॥१४६॥ अविरती नाम्नो बन्धोदयसत्तास्थानानि संवे| ঘস্ব मिथ्यादृष्टेरष्टाविंशतिबन्धकस्य द्वे उदयस्थाने त्रिंशदेकत्रिंशच्चेति । एककस्मिन्नुयस्वमि भूपिस्थिान-विभवतिष्टातिय एकोनविंशबन्धकस्यकोनत्रिंशदात्मकमेकमुदयस्थान, अत्रापि ते एव द्वे सत्तास्थाने । तदेवमेकैकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने इति सर्वसंख्यया षट् । । सम्प्रत्यविरतसम्यग्दृष्टेबन्धोदयसत्तास्थानानि वाच्यानि । तत्राविरतसम्यग्दृष्टेस्वीणि बन्धस्थानानि-अष्टाविंशतिरेकोनविंशत्रिंशच । तत्र तिर्यग्मनुष्याणामविरतसम्यग्दृष्टीनां देवगतिप्रायोग्यं बध्नतामष्टाविंशतिः, अत्राष्टौ भङ्गाः, ते हि न शेषगतिप्रायोग्यं बध्नन्ति, तेन नरकगतिपायोग्याऽष्टाविंशतिर्न लभ्यते । मनुष्याणां देवगतिपायोग्यं जिननामसहितं बध्नतामेकोनत्रिंशत् , अत्राप्यष्टौ भङ्गाः । | देवनैरयिकाणां मनुष्यगतिप्रायोग्यं बध्नतामेकोनत्रिंशत् , अत्रापि त एवाष्टौ भङ्गाः। तेषामेव मनुष्यगतिप्रायोग्यं जिननामसहित बघ्नतां त्रिंशत् , अत्रापि त एवाष्टौ भङ्गाः। अष्टावुदयस्थानानि-एकविंशतिः पञ्चविंशत्यादीन्येकत्रिंशदन्तानि च । तत्रैकविंशत्युदयो | नरयिकतिर्यपञ्चेन्द्रियमनुष्यदेवानधिकृत्य क्षायिकसम्यग्दृष्टेः प्राग्बद्धायुष्कस्यैतेषु सर्वेषुत्पादसंभवात् । अविरतसम्यग्दृष्टिरपर्याप्तेषु | नोत्पद्यते, तेनापर्याप्तोदयवर्जाः शेषाः सर्वेऽपि भङ्गा ज्ञेयाः, ते च पञ्चविंशतिः, तत्र तिर्यपश्चेन्द्रियान्मनुष्यान् देवाश्चाधिकृत्य | प्रत्येकमष्टौ नैरयिकानधिकृत्य चैक इति। पञ्चविंशतिसप्तविंशत्युदयौ देवनैरयिकान् वैक्रियतियअनुष्याँचाधिकृत्यावसेयौ। तत्र | नैरयिकः क्षायिकसम्यग्दृष्टिवैदकसम्यग्दृष्टिा, देवत्रिविधसम्यग्दृष्टिरपि । उक्तं च सप्ततिकाचूर्णी-"पणवीससत्तावीसोदया देवनेरइए वेउब्वियतिरिमणुए य पदुच्च, णेरइगा खइगवेयगसम्महिहो देवो तिविहसम्महिट्ठी वि त्ति"। भङ्गा अत्र सर्वेऽप्यात्मीया द्रष्टव्याः । 5 शतकबृहच्चूर्ण्यनुसारेण तु देवोऽपि द्विविधसम्यग्दृष्टिरेव ग्राह्यो भवति, तस्यापर्याप्तस्यौपशभिकसम्यक्त्वनिषेधात् । तथा च | ७ ॥१४६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319