Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 287
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ॥१४७॥ पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशच,देवानां पञ्च तावदेतान्येव, षष्ठं तु त्रिंशत् , सा चोद्योतवेदकानामवसेया। एकैकस्मिन द्वे | द्वे सत्तास्थाने द्विनवतिरष्टाशीतिश्च । मनुष्यगतिप्रायोग्यां त्रिंशतमविरतसम्यग्दृष्टयो देवा नैरयिकाश्च बध्नन्ति । तत्र देवानामुदयस्था- देशविरतौ नानि षट् , तानि चानन्तरोक्तान्येव, तेषु प्रत्येकं द्वे द्वे सत्तास्थाने त्रिनवतिरेकोननरतिश्च । नैरयिकाणामुदयस्थानानि पञ्च, तेषु नानो हा प्रत्येकं सत्तास्थानमे कोननवतिरेक, तीर्थकराहारकसत्कर्मणो नरकेष्वनुत्पादात् । तदेवं सामान्येनैकविंशत्यादिषु त्रिंशदन्तेषूदयस्थानेषु |) बन्धोदय सत्तास्थासत्तास्थानानि प्रत्येकं चत्वारि-९३-९२-८९-८८ । एकत्रिंशदुदये द्वे-९२-८८ इति, सर्वसङ्ख्यया त्रिंशत् । नानि संवेअथ देशविरतस्य बन्धादिस्थानान्युच्यन्ते-देशविरतस्य द्वे बन्धस्थाने अष्टाविंशतिरेकोनविंशच । तत्राष्टाविंशतिर्मनुष्यस्य तिर्यक्- धश्च पञ्चेन्द्रियस्य वा देशविरतस्य देवगतिप्रायोग्यं बध्नतो वेदितव्या । तत्राष्टौ भङ्गाः । सैव तीर्थकरसहितकोनत्रिंशत् , सा च मनुष्यस्यव, तिरश्चस्तीर्थकरनामकर्मबन्धाभावात् , अत्राप्यष्टौ भङ्गाः । षडुदयस्थानानि, तद्यथा-पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रि-12 शत्रिशदेकत्रिंशञ्च । तत्राद्यानि चत्वारि वैक्रियतिर्यग्मनुष्याणां, अत्रैकैक एव भङ्गः, सर्वपदानां प्रशस्तत्वात् । त्रिंशत्स्वभावस्थानामपि || | तिर्यग्मनुष्याणां, अत्र भङ्गानां चतुश्चत्वारिंशं शतं १४४ । तच्च षभिः संस्थानः षड्भिः संहननैः सुस्वरदुःस्वराभ्यां प्रशस्ताप्रशस्त| विहायोगतिभ्यां च जायते । दुर्भगानादेयायशःकीर्तीनामुदयो गुणप्रत्ययादेव न भवतीति तदाश्रिता विकल्पा न प्राप्यन्ते । एकत्रिशत्तिरश्चां, तत्रापि त एव भङ्गाः। चत्वारि सत्तास्थानानि-त्रिनवतिविनवतिरेकोननवतिरष्टाशीतिश्च । तत्र योऽप्रमत्तोऽपूर्वकरणो वा तीर्थकराहारकनाम्नी बद्धा परिणामहासेन देशविरतो जातस्तस्य त्रिनवतिः, शेषाणां भावनाविरतसम्यग्दृष्टेरिव कर्त्तव्या। सम्प्रति संवेध ॥१४७॥ | उच्यते-तत्र मनुष्यस्य देशविरतस्याष्टाविंशतिबन्धकस्य पञ्चोदयस्थानानि, तद्यथा-पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319