Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 289
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir * सर्वसङ्ख्यया विंशतिः। कर्मप्रकृतिः। अधुनाऽप्रमत्तसंयतस्य बन्धादी-युच्यन्ते । अस्य चत्वारि बन्धस्थानानि-अष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच्च। तत्राद्ये द्वे प्रमत्त- 1. प्रमत्ते नाम्नो ॥१४८॥ स्येव भाव्ये । सैवाष्टाविंशतिराहारकद्विकसहिता त्रिंशत्, तीर्थकराहारकद्विकसहिता त्वेकत्रिंशत् । एतेषु चतुर्ध्वपि बन्धस्थानेषु भङ्ग एकैक बन्धोदयएव वेदितव्यः, अस्थिराशुभायशःकीर्तीनामप्रमत्ते बन्धाभावात् । द्वे उदयस्थाने-एकोनविंशत्रिंशच्च । तत्रकोनत्रिंशत्तस्य प्राप्यते यो नाम | पूर्व संयतः सन्नाहारकं वैक्रिय वा निर्वय॑ पश्चादप्रमत्तभावं याति । अत्र द्वौ भङ्गौ-एको वैक्रियम्यापर आहारकस्य । विशदुदयेऽपि नानि संवे. धश्च प्राग्वद् द्वौ भङ्गौ । तथास्वभावस्थस्याप्यप्रमत्तसंयतस्य त्रिंशदुदयो भवति । अत्र भङ्गाश्चतुश्चत्वारिंशं शतं १४४ । सर्वसंख्ययाऽष्टचत्वारिंशं । शतं १४८ । सत्तास्थानानि चत्वारि-त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिश्च । अथ संवेध उच्यते-अष्टाविंशतिबन्धकस्य द्वयोरप्युदय-15 | स्थानयोरेकैकं सत्कर्म-अष्टाशीतिः । एकोनत्रिंशद्वन्धकस्यापि द्वयोरप्युदयस्थानयोरेकैकं सत्तास्थानं-त्रिनवतिः । यस्य हि तीर्थकरमाहारकं | वा सत् स नियमात्तद् बनातीत्येकैकस्मिन् बन्धे एकैकमेव सत्तास्थानम् । सर्वसंख्ययाऽष्टौ । | अथापूर्वकरणस्य बन्धादीन्युच्यन्ते-अस्य पञ्च बन्धस्थानानानि अष्टाविंशत्यादीन्यकत्रिंशदन्तान्येका च । तत्राद्यानि चत्वार्यप्रमत्तसं-12 यतवद् ज्ञेयानि, एका तु यश-कीतिः, सा च देवगतिप्रायोग्यबन्धव्यच्छेदे । एकमुदयस्थानं त्रिंशत् । अत्राद्यसंहननसंस्थानषट्कखरद्विकखगतिद्विकर्भङ्गाश्चतुर्विंशतिः । अन्ये त्वाचार्या ब्रुवते-आद्यसंहननत्रयान्यतमसंहननयुक्ता अप्युपशमश्रेणिं प्रतिपद्यन्ते । तन्मतेन | भगा द्विसप्ततिः ७२ । एवमनिवृत्तिवादरसूक्ष्मसम्परायोपशान्तमोहेष्वपि द्रष्टव्यम् । चत्वारि सत्तास्थानानि-त्रिनवतिनिवतिरेकोनन·||॥१४८॥ वतिरष्टाशीतिश्च । अथ संवेध उच्यते-अष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशद्बन्धकानां त्रिंशदुदये सत्तास्थानानि यथाक्रममष्टाशीतिरेको ) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319