Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः ॥१४०॥
DIGG TO
ततो द्विकोदया द्वादश, एकोदयाः पञ्च, मिलिताः सप्तदश, ते पूर्वराशौ प्रक्षिप्यन्ते, ततः सप्तनवत्यधिकानि द्विपञ्चाशच्छतानि स्युः | ५२९७, इयन्तो लेश्यागुणिता उदयभङ्गाः । उक्तं च-"तिगहीणा तेवन्ना सया उ उदयाण हुंति लेसाण" । अथैतत्पदसंख्या समानी- योगगुणि
तोदययते-मिथ्यादृष्टौ पदध्रुवका अष्टषष्टिः, सासादने मिश्रे च द्वात्रिंशत् , अविरतसम्यग्दृष्टौ षष्टिः, सर्वसंख्यया द्विनवत्यधिकं शतम् । एते षड्भिर्लेश्याभिर्गुण्यन्ते, ततो द्विपञ्चाशदधिकान्येकादश शतानि स्युः११५२ । तथा देशविरते द्विपञ्चाशत् , प्रमत्तेऽप्रमत्ते च चतुश्च-10
पदानि त्वारिंशत् , सर्वसंख्यया चत्वारिंशं शतं जातं १४०, तच्च तिसृभिर्लेश्याभिर्गुण्यते, ततो जाता विंशत्यधिका चतुःशती ४२० । सर्वसं-15 ख्यया जातानि विनवत्यधिकानि पञ्चदश शतानि, एतानि चतुर्विंशतिगतानीति चतुर्विशत्या गुण्यन्ते, जातान्यष्टात्रिंशत्सहस्राणि द्वे | शते चाष्टाधिके ३८२०८ । ततो द्विकोदयकोदयपदान्येकोनत्रिंशत्प्रक्षिप्यन्ते, ततो जातान्यष्टात्रिंशत्सहस्राणि शतद्वयं च सप्तत्रिंशदधिकं | ३८२३७ । उक्तं च-"अडतीससहस्साई पयाण सय दो य सगतीसा"। । अथ योगैः सह गुणनयोदयभङ्गा उदयपदानि च भाव्यन्ते-इह मिथ्यादृष्टयादिषु सूक्ष्मसम्परायान्तेषु द्विपञ्चाशञ्चतुर्विशतीनां (८-2 |४-४-८-८-८-८-४) द्वादशानां (१२) चानिवृत्तौ द्विकोदयभङ्गानां पञ्चानां (५) चकोदयभङ्गानां मीलने द्वादश शतानि 2 | पञ्चषष्टिश्चोदयभङ्गा भवन्ति १२६५ । तत्र वाग्योगचतुष्टयमनोयोगचतुष्टयौदारिककाययोगाः सर्वेष्वपि मिथ्यादृष्टयादिगुणस्थानेषु EX संभवन्तीति प्रागुक्तभङ्गा नवभिर्गुण्यन्ते, जातान्येकादश सहस्राणि त्रीणि शतानि पञ्चाशीतिश्च ११३८५ । तथा मिथ्यादृष्टेबैंक्रियकाययोगेष्टापि चतुर्विंशतयः प्राप्यन्ते । वैक्रियमिश्रे औदारिकमिश्रे कार्मणकाययोगे च प्रत्येकं चतस्रवतस्रः, यतः सप्तोदय एका, अष्टो-1 |॥१४॥ दये द्वे, नवोदये चैकेति चतस्रः, अनन्तानुबन्ध्युदयरहिता इह न प्राप्यन्ते, पूर्व हि वेदकसम्यग्दृष्टिना सताऽनन्तानुबन्धिनो विसंयोज्य
For Private and Personal Use Only

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319