Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 271
________________ Shri Mahavir Jain Aradhana Kendra कर्मप्रकृतिः ॥१३९॥ wass www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कानि चतुरशीतिशतानि पदानां भवन्ति ८४८३ । यद्वा चतुर्विधबन्धकस्य मतान्तरेण द्वादश द्विकोदयभङ्गाः प्राप्यन्ते, तेषां पदानि च चतुर्विंशतिः, ततस्तेषामप्यधिकानां क्षेपे सप्तोत्तराणि पञ्चाशीतिशतानि पदानां भवन्ति ८५०७ । एवं योगोपयोगलेश्यादिभेदतोऽपि बहवो भेदा भवन्ति, तत्र योगानां बहुवक्तव्यत्वात्तान् विहाय प्रथमत उपयोगभेदतो भेदा भाव्यन्ते - इह मिथ्यादृष्टावष्टौ चतुर्विंशतयः, सासादने चतस्रः, मिश्र चतस्रः, अविरत सम्यग्दृष्टेरष्टौ देशविरतस्याष्टौ, प्रमत्त संयतस्याष्टौ, अप्रमत्तसंयतस्याष्टौ, अपूर्वकरणस्य चतस्रः । तथा मिथ्यादृष्टौ सासादने सम्यग्मिथ्यादृष्टौ च प्रत्येकं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानचक्षुरचक्षुर्दर्शनरूपाः पञ्चोपयोगाः । अविरतसम्यग्दृष्टिदेशविरत योर्मतिश्रुतावधिज्ञानचक्षुरचक्षुरवधिदर्शनरूपाः प्रत्येकं षट् । प्रमत्तादीनां सूक्ष्मसम्परायान्तानां त एव षट् मनः पर्यवज्ञानसहिताः सप्त सप्त । तत्र मिथ्यादृष्ट्यादिषु चतुर्विंशतिगता अष्टादय उदयस्थानभङ्गा यथायोगमुपयोगैर्गुण्यन्ते, तद्यथा- मिथ्यादृष्टेरष्टौ, सासादने चत्वारः, मिश्रे चत्वारः, मिलिताः षोडश, पञ्चभिरुपयोगैर्गुण्यन्ते, अशी|तिर्भवति ८० । अविस्तसम्यग्दृष्टेरष्टौ देशविरतस्याष्टौ, मिलिताः षोडश चतुर्विंशतिभङ्गाः, षद्भिरुपयोगैगुण्यन्ते षण्णवतिः स्यात् ९६ । प्रमत्तस्याष्टावप्रमत्तस्याप्यष्टौ, अपूर्वकरणस्य चत्वारः, मिलिता विंशतिः सप्तभिरुपयोगैर्गुण्यन्ते, चत्वारिंशं शतं स्यात् १४० । सर्वसंख्यया त्रीणि शतानि षोडशोत्तराणि ३१६, एतानि चतुर्विंशत्या गुण्यन्ते, पञ्चसप्ततिशतानि चतुरशीत्यधिकानि स्युः ७५८४ । ततो | द्विकोदयभङ्गा द्वादश, एकोदयभङ्गाः पञ्च, मिलिताः सप्तदश, सप्तभिरुपयोगैर्गुण्यन्ते, जातमेकोनविंशं शतं ११९ । तत् पूर्वराशौ प्रक्षिप्यते, ततः सप्तसप्ततिशतानि त्र्युत्तराण्युदय भङ्गाः स्युः ७७०३ । अथ पदसंख्या समानीयते तत्र मिध्यादृष्टावष्टषष्टिः पदध्रुवकाः, सासादने द्वात्रिंशत्, मिश्रे द्वात्रिंशत्, अविरत सम्यग्दृष्टौ For Private and Personal Use Only Ka गुणस्थानेषू पयोगगुणितोदय पदानि ॥१३९॥

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319