Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 263
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir कर्मप्रकृतिः ॥१३५॥ नाम्नः बन्धोदयसत्तास्थानानांसंवेधः | वैक्रिय कुर्वतां मनुष्याणां त्रिंशद्वर्जानि चत्वार्युदयस्थानानि । त्रिंशद्वर्जन च संयतान्मुक्त्वाऽन्येषां मनुष्याणां वैक्रियमपि कुर्वतामुद्यो। | तोंदयाभावात् । सामान्येनैकोनत्रिंशद्वन्धे सप्त सत्तास्थानानि-त्रिनवतिनिवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च ।। | तत्र विकलेन्द्रियतिर्यकपश्चेन्द्रियप्रायोग्यामेकोनत्रिंशतं बध्नतां पर्याप्तापर्याप्त केन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियाणामेकविंशत्युदये | वर्तमानानां पञ्च पञ्च सत्तास्थानानि-द्विनवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च । एवं चतुर्विंशतिपञ्चविंशतिषड्विंशत्युदयेष्वपि वक्तव्यम् । सप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशदुदयेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि, भावना त्रयोविंशतिबन्धकानां प्राग्यथा कृता तथाऽत्रापि कार्या। मनुजगतिप्रायोग्यामेकोनत्रिंशतं. बध्नतामेकेन्द्रियविकलेन्द्रियतिर्यपञ्वेन्द्रियाणां, तिर्यग्गतिमनुष्यगतिप्रायोग्यां पुनर्वध्नतां मनुष्याणां च स्वस्वोदयस्थानेषु यथायोगं वर्तमानानामष्टसप्ततिवर्जानि तान्येव चत्वारि चत्वारि सत्तास्थानानि । देवनैरयिकाणां तिर्यपञ्चेन्द्रियमनुष्यगतिप्रायोग्यामेकोनत्रिंशतं बध्नतां स्वस्वोदयेषु वर्तमानानां द्वे द्वे सत्तास्थाने द्विनवतिरष्टाशीतिश्चेति । केवलं नैरयिकस्य मिथ्यादृष्टस्तीर्थकरसत्कर्मणो ममुष्यगतिप्रायोग्यामेकोनत्रिंशतं बध्नतः स्वोदयेषु पञ्चसु यथायोगं वर्तमानस्यैकोननवतिरेवैका वक्तव्या, तीर्थकरनामसहितस्याहारकचतुष्टयरहितस्यैव मिथ्यात्वगमनसंभवात् त्रिनवते. राहारकचतुष्टयेऽपनीते एकोननवतेरेव संभवात् । देवगतिप्रायोग्यामेकोनत्रिंशतं तीर्थकरनामसहितां बध्नतः पुनरविरतसम्यग्दृष्टर्मनुष्यस्यैकविंशत्युदये वर्तमानस्य द्वे सत्तास्थाने त्रिनवतिरेकोननवतिश्च । एवं पञ्चविंशतिषड्विंशतिसप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशदुदयेध्वपि एते एव द्वे सत्तास्थाने वाच्ये । आहारकसंयतानां तु स्वस्वोदये वर्तमानानामेकमेव त्रिनवतिरूपं सत्तास्थानं ज्ञेयम् । तदेवं सामान्येनैकोनत्रिंशद्धन्धे एकविंशत्युदये सत्तास्थानानि पञ्च(सप्त),चतुर्विंशत्युदये पञ्च, पञ्चविंशत्युदये सप्त, षड्विंशत्युदये सप्त, सप्तविंश केवलं नैरयिकस्य पन्द्रियमनुष्यगतिप्रायोग्यायोग वर्तमानानामष्टसमान ॥१३५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319