Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya

View full book text
Previous | Next

Page 32
________________ 4 जैनी सप्तपदार्थों । न्तर्गतमेवम् [ ० मेव ? ] । यथोक्तं - कैरवाकरकौ मुद्याम् 66 तत्र जीवाजीवौ द्वावेव सकलप्रामाणिकप्रतीतावेव सभेदौ, यथा - जीवस्त्वेकविधः । अजीवः पञ्चप्रकारः, पुद्गल-धर्माधर्माऽऽकाश- कालभेदात् । एतानि षडेव द्रव्याणि । पञ्चास्तिकायाः । कालस्याऽस्तिका8 यता नैव, अखण्डत्वाद् निरंशत्वाच्च । द्रव्य-गुणपर्याय - सामान्य- विशेषभावाऽभावास्तत्सङ्गता एव । 16 शम्भुः सप्तपदार्थभङ्गिघटनामासूत्रयन् जृम्भते ” इति । द्रव्यनिरूपणम् । द्रव्यं सतत्त्वं यथा - गुण - पर्यायवदुत्पाद12 व्यय - ध्रौव्ययुक्तं सदिति । यथोक्तम् — " द्रवत्यदुद्रुवद् द्रोष्यत्येवं त्रैकालिकं हि यत् । तास्ताँस्तथैव पर्यायान् तद् द्रव्यं जिनशासने ॥ १ ॥ द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा दृष्टा मानेन केन वा ? ॥२॥ " एतत्सादृश्यं सन्मतितर्फे दृश्यते यथा दव्वं पज्जवविउयं दव्वविउत्ता य पज्जवां णत्थि ॥१- १२ ॥ इति ।

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102