Book Title: Jaini Saptpadarthi
Author(s): Himanshuvijay
Publisher: Dipchand Bandiya
View full book text
________________
निर्जरानिरूपणम् । ऽऽदानविच्छेदो द्रव्यसंवरः। संसारनिमित्तक्रियानिवृ[०वृ० १]त्तिर्भावसंवरः। यथा-"+समई [समई ?] गुत्ति परीसह....” इतिगाथोक्तसप्तपश्चाशत्सङ्ख्याकः संवरो भवति । यथेर्यादयः समितयः पञ्च, मनोगु- 4 त्यादयो गुप्तयस्तिस्रः, क्षुत्पिपासाऽऽदयो द्वाविंशतिपरीषहाः, दशविधो यतिधर्मः क्षान्त्यादिकः, भावना द्वादशविधाः, चारित्राणि [पश्च १], इति विज्ञेयः। प्रमादपरित्यागेनाऽऽश्रवनिरोधः संवरश्चतुर्थः। 8
निर्जरानिरूपणम् । अथ निर्जरा । यया बीजभूतानि कर्माणि जन्मिनां शीर्यते [ ? ] सा निर्जरा । सा द्विभेदासकामाऽकामाभ्याम् । ज्ञानपूर्विका यमिनां सकामा, 12 अपरेषामकामा । सा द्वादशभेदभिन्ना तपोभेदात् । षड्विधं बाह्यं षड्विधमाभ्यन्तरश्चेति । यमिनामेवानन्त
1 क-पुस्तकेऽयं श्लोकोऽधिको दृश्यते" बीजभूतानि कर्माणि शीर्यते जन्मिनां यथा । सा निर्जरा द्विधा प्रोक्ता सकामाऽकाममेदत ॥१॥"
+ समिई गुत्ति परीसह जइधम्मो भावणा चरित्ताणि । पण-ति-दुवीस-दस-बार-पंचमेएहिं सगवन्ना ॥
नवतत्त्वगाथा २५।

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102